॥ ॐ श्री गणपतये नमः ॥

३५ सर्गः

तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान्दिदेशातिबलो रामो दशवानरयूथपान्

द्वौ सुषेणस्य दायादौ नीलं प्लवगर्षभम्अङ्गदं वालिपुत्रं शरभं तरस्विनम्

विनतं जाम्बवन्तं सानुप्रस्थं महाबलम्ऋषभं चर्षभस्कन्धमादिदेश परंतपः

ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान्आकाशं विविशुः सर्वे मार्गामाणा दिशो दश

तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैःअस्त्रवित्परमास्त्रेण वारयामास रावणिः

तं भीमवेगा हरयो नाराचैः क्षतविक्षताःअन्धकारे ददृशुर्मेघैः सूर्यमिवावृतम्

रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान्भृशमावेशयामास रावणिः समितिंजयः

निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौक्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहुतावुभौ प्रकाशेते पुष्पिताविव किंशुकौ

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमःरावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत्१०

युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरःद्रष्टुमासादितुं वापि शक्तः किं पुनर्युवाम्११

प्रावृताविषुजालेन राघवौ कङ्कपत्रिणाएष रोषपरीतात्मा नयामि यमसादनम्१२

एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौनिर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद १३

भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुःभूयो भूयः शरान्घोरान्विससर्ज महामृधे१४

ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान्रामलक्ष्मणयोर्वीरो ननाद मुहुर्मुहुः१५

बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनिनिमेषान्तरमात्रेण शेकतुरुदीक्षितुम्१६

ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ१७

तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौनिपेततुर्महेष्वासौ जगत्यां जगतीपती१८

तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौशरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ१९

ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम्नानिर्भिन्नं चास्तब्धमा कराग्रादजिह्मगैः२०

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणाअसृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव२१

पपात प्रथमं रामो विद्धो मर्मसु मार्गणैःक्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः२२

नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपिविव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा२३

वीरशयने शिश्ये विज्यमादाय कार्मुकम्भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम्२४

बाणपातान्तरे रामं पतितं पुरुषर्षभम् तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत्२५

बद्धौ तु वीरौ पतितौ शयानौतौ वानराः संपरिवार्य तस्थुःसमागता वायुसुतप्रमुख्याविषदमार्ताः परमं जग्मुः२६

इति श्रीरामायणे युद्धकाण्डे पञ्चत्रिंशः सर्गः३५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved