॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः

युध्यतामेव तेषां तु तदा वानररक्षसाम्रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी

अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम्संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम्

राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाःअन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे

जहि दारय चैतीति कथं विद्रवसीति एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे

कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाःसंप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव

तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताःपरिपेतुर्महावेगा भक्षयन्तः प्लवंगमान्

ते हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान्आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्

कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान्चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः

लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैःदृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः

तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम्रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः१०

वर्तमाने तथा घोरे संग्रामे लोमहर्षणेरुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः११

ततो भेरीमृदङ्गानां पणवानां निस्वनःशङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः१२

हतानां स्तनमानानां राक्षसानां निस्वनःशस्त्राणां वानराणां संबभूवातिदारुणः१३

शस्त्रपुष्पोपहारा तत्रासीद्युद्धमेदिनीदुर्ज्ञेया दुर्निवेशा शोणितास्रवकर्दमा१४

सा बभूव निशा घोरा हरिराक्षसहारिणीकालरात्रीव भूतानां सर्वेषां दुरतिक्रमा१५

ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणेराममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः१६

तेषामापततां शब्दः क्रुद्धानामभिगर्जताम्उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः१७

तेषां रामः शरैः षड्भिः षड्जघान निशाचरान्निमेषान्तरमात्रेण शितैरग्निशिखोपमैः१८

यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौवज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ१९

ते तु रामेण बाणौघः सर्वमर्मसु ताडिताःयुद्धादपसृतास्तत्र सावशेषायुषोऽभवन्२०

ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैःदिशश्चकार विमलाः प्रदिशश्च महाबलः२१

ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताःतेऽपि नष्टाः समासाद्य पतंगा इव पावकम्२२

सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशःबभूव रजनी चित्रा खद्योतैरिव शारदी२३

राक्षसानां निनदैर्हरीणां चापि गर्जितैःसा बभूव निशा घोरा भूयो घोरतरा तदा२४

तेन शब्देन महता प्रवृद्धेन समन्ततःत्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः२५

गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसःसंपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान्२६

अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितःरावणेर्निजघानाशु सारथिं हयानपि२७

इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिःअङ्गदेन महामायस्तत्रैवान्तरधीयत२८

सोऽन्तर्धान गतः पापो रावणी रणकर्कशःब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितःअदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः२९

रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैःबिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः३०

इति श्रीरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः३४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved