॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः

अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजःलक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत्

परिगृह्योदकं शीतं वनानि फलवन्ति बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्निबर्हणं प्रवीराणामृक्षवानररक्षसाम्

वाताश्च परुषं वान्ति कम्पते वसुंधरापर्वताग्राणि वेपन्ते पतन्ति धरणीधराः

मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाःक्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः

रक्तचन्दनसंकाशा संध्यापरमदारुणाज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्

आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम्दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः

रजन्यामप्रकाशश्च संतापयति चन्द्रमाःकृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितःआदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते

दृश्यन्ते यथावच्च नक्षत्राण्यभिवर्ततेयुगान्तमिव लोकस्य पश्य लक्ष्मण शंसति१०

काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः११

क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्अभियाम जवेनैव सर्वतो हरिभिर्वृताः१२

इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजःतस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः१३

अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवःपरैः परमदुर्धर्षं ददर्श बलमात्मनः१४

संनह्य तु ससुग्रीवः कपिराजबलं महत्कालज्ञो राघवः काले संयुगायाभ्यचोदयत्१५

ततः काले महाबाहुर्बलेन महता वृतःप्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्१६

तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलःऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा१७

ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम्प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्१८

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम्जगृहुः कुञ्जरप्रख्या वानराः परवारणाः१९

तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौरावणस्य पुरीं लङ्कामासेदतुररिंदमौ२०

पताकामालिनीं रम्यामुद्यानवनशोभिताम्चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम्२१

तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताःयथानिदेशं संपीड्य न्यविशन्त वनौकसः२२

लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्रामः सहानुजो धन्वी जुगोप रुरोध २३

लङ्कामुपनिविष्टश्च रामो दशरथात्मजःलक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्२४

उत्तरद्वारमासाद्य यत्र तिष्ठति रावणःनान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम्२५

रावणाधिष्ठितं भीमं वरुणेनेव सागरम्सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततःलघूनां त्रासजननं पातालमिव दानवैः२६

विन्यस्तानि योधानां बहूनि विविधानि ददर्शायुधजालानि तथैव कवचानि २७

पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिःअतिष्ठत्सह मैन्देन द्विविदेन वीर्यवान्२८

अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलःऋषभेण गवाक्षेण गजेन गवयेन २९

हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिःप्रमाथि प्रघसाभ्यां वीरैरन्यैश्च संगतः३०

मध्यमे स्वयं गुल्मे सुग्रीवः समतिष्ठतसह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः३१

वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाःनिपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः३२

शासनेन तु रामस्य लक्ष्मणः सविभीषणःद्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत्३३

पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान्अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः३४

ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणःगृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे३५

सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाःसर्वे विकृतचित्राङ्गाः सर्वे विकृताननाः३६

दशनागबलाः केचित्केचिद्दशगुणोत्तराःकेचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः३७

सन्ति चौघा बलाः केचित्केचिच्छतगुणोत्तराःअप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः३८

अद्भुतश्च विचित्रश्च तेषामासीत्समागमःतत्र वानरसैन्यानां शलभानामिवोद्गमः३९

परिपूर्णमिवाकाशं संछन्नेव मेदिनीलङ्कामुपनिविष्टैश्च संपतद्भिश्च वानरैः४०

शतं शतसहस्राणां पृथगृक्षवनौकसाम्लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः४१

आवृतः गिरिः सर्वैस्तैः समन्तात्प्लवंगमैःअयुतानां सहस्रं पुरीं तामभ्यवर्तत४२

वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिःसर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना४३

राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताःवानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः४४

महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततःसागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः४५

तेन शब्देन महता सप्राकारा सतोरणालङ्का प्रचलिता सर्वा सशैलवनकानना४६

रामलक्ष्मणगुप्ता सा सुग्रीवेण वाहिनीबभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः४७

राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधेसंमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य पुनः पुनः४८

आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित्विभीषणस्यानुमते राजधर्ममनुस्मरन्अङ्गदं वालितनयं समाहूयेदमब्रवीत्४९

गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपेलङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः५०

भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनःऋषीणां देवतानां गन्धर्वाप्सरसां तथा५१

नागानामथ यक्षाणां राज्ञां रजनीचरयच्च पापं कृतं मोहादवलिप्तेन राक्षस५२

नूनमद्य गतो दर्पः स्वयम्भू वरदानजःयस्य दण्डधरस्तेऽहं दाराहरणकर्शितःदण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः५३

पदवीं देवतानां महर्षीणां राक्षसराजर्षीणां सर्वेषां गमिष्यसि मया हतः५४

बलेन येन वै सीतां मायया राक्षसाधममामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय५५

अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः चेच्छरणमभ्येषि मामुपादाय मैथिलीम्५६

धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणःलङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम्५७

हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वयाशक्यं मूर्खसहायेन पापेनाविजितात्मना५८

युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षसमच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि५९

यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवःमम चक्षुष्पथं प्राप्य जीवन्प्रतियास्यसि६०

ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेकिकम्सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्६१

इत्युक्तः तु तारेयो रामेणाक्लिष्टकर्मणाजगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्६२

सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम्ददर्शासीनमव्यग्रं रावणं सचिवैः सह६३

ततस्तस्याविदूरेण निपत्य हरिपुंगवःदीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः६४

तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम्सामात्यं श्रावयामास निवेद्यात्मानमात्मना६५

दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणःवालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः६६

आह त्वां राघवो रामः कौसल्यानन्दवर्धनःनिष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम६७

हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि६८

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्शत्रुमद्योद्धरिष्यामि त्वामृषीणां कण्टकम्६९

विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि७०

इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवेअमर्षवशमापन्नो निशाचरगणेश्वरः७१

ततः रोषताम्राक्षः शशास सचिवांस्तदागृह्यतामेष दुर्मेधा वध्यतामिति चासकृत्७२

रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसःजगृहुस्तं ततो घोराश्चत्वारो रजनीचराः७३

ग्राहयामास तारेयः स्वयमात्मानमात्मनाबलं दर्शयितुं वीरो यातुधानगणे तदा७४

तान्बाहुद्वये सक्तानादाय पतगानिवप्रासादं शैलसंकाशमुत्पापाताङ्गदस्तदा७५

तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाःभुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः७६

ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः७७

भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनःविनद्य सुमहानादमुत्पपात विहायसा७८

रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत्७९

रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवंगमैःवृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत८०

सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिःबहुभिः संवृतस्तत्र वानरैः कामरूपिभिः८१

चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिःपर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः८२

तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम्लङ्कामुपनिविष्टानां सागरं चातिवर्तताम्८३

राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरेअपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे८४

कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्८५

तस्मिन्महाभीषणके प्रवृत्तेकोलाहले राक्षसराजधान्याम्प्रगृह्य रक्षांसि महायुधानियुगान्तवाता इव संविचेरुः८६

इति श्रीरामायणे युद्धकाण्डे एकत्रिंशत्तमः सर्गः३१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved