॥ ॐ श्री गणपतये नमः ॥

३० सर्गः

तां रात्रिमुषितास्तत्र सुवेले हरिपुंगवाःलङ्कायां ददृशुर्वीरा वनान्युपवनानि

समसौम्यानि रम्याणि विशालान्यायतानि दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः

चम्पकाशोकपुंनागसालतालसमाकुलातमालवनसंछन्ना नागमालासमावृता

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैःतिलकैः कर्णिकारैश्च पटालैश्च समन्ततः

शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैःलङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती

विचित्रकुसुमोपेतै रक्तकोमलपल्लवैःशाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः

गन्धाढ्यान्यभिरम्याणि पुष्पाणि फलानि धारयन्त्यगमास्तत्र भूषणानीव मानवाः

तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्

नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिःरुतं परभृतानां शुश्रुवे वननिर्झरे

नित्यमत्तविहंगानि भ्रमराचरितानि कोकिलाकुलषण्डानि विहगाभिरुतानि १०

भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि कोणालकविघुष्टानि सारसाभिरुतानि ११

विविशुस्ते ततस्तानि वनान्युपवनानि हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः१२

तेषां प्रविशतां तत्र वानराणां महौजसाम्पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः१३

अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाःसुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्१४

वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान्कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः१५

कुर्वन्तस्ते महावेगा महीं चारणपीडिताम्रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम्१६

ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाःतेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश१७

शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्समन्तात्पुष्पसंछन्नं महारजतसंनिभम्१८

शतयोजनविस्तीर्णं विमलं चारुदर्शनम्श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि१९

मनसापि दुरारोहं किं पुनः कर्मणा जनैःनिविष्टा तत्र शिखरे लङ्का रावणपालिता२०

सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैःकाञ्चनेन सालेन राजतेन शोभिता२१

प्रासादैश्च विमानैश्च लङ्का परमभूषिताघनैरिवातपापाये मध्यमं वैष्णवं पदम्२२

यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतःकैलासशिखराकारो दृश्यते खमिवोल्लिखन्२३

चैत्यः राक्षसेन्द्रस्य बभूव पुरभूषणम्शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते२४

तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजःरावणस्य पुरीं रामो ददर्श सह वानरैः२५

तां रत्नपूर्णां बहुसंविधानांप्रासादमालाभिरलंकृतां पुरीं महायन्त्रकवाटमुख्यांददर्श रामो महता बलेन२६

इति श्रीरामायणे युद्धकाण्डे त्रिंशत्तमः सर्गः३०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved