॥ ॐ श्री गणपतये नमः ॥

२८ सर्गः

नरवानरराजौ तौ वायुसुतः कपिःजाम्बवानृक्षराजश्च राक्षसश्च विभीषणः

अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिःसुषेणः सहदायादो मैन्दो द्विविद एव

गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथाअमित्रविषयं प्राप्ताः समवेताः समर्थयन्

इयं सा लक्ष्यते लङ्का पुरी रावणपालितासासुरोरगगन्धर्वैरमरैरपि दुर्जया

कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णयेनित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः

तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः

अनलः शरभश्चैव संपातिः प्रघसस्तथागत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः

भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः

संविधानं यथाहुस्ते रावणस्य दुरात्मनःराम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु

पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठतिदक्षिणं महावीर्यौ महापार्श्वमहोदरौ१०

इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतःपट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः११

नानाप्रहरणैः शूरैरावृतो रावणात्मजःराक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः१२

युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतःउत्तरं नगरद्वारं रावणः स्वयमास्थितः१३

विरूपाक्षस्तु महता शूलखड्गधनुष्मताबलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः१४

एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य तेमामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः१५

गजानां सहस्रं रथानामयुतं पुरेहयानामयुते द्वे साग्रकोटी रक्षसाम्१६

विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनःइष्टा राक्षसराजस्य नित्यमेते निशाचराः१७

एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पतेपरिवारः सहस्राणां सहस्रमुपतिष्ठते१८

एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणःरामं कमलपत्राक्षमिदमुत्तरमब्रवीत्१९

कुबेरं तु यदा राम रावणः प्रत्ययुध्यतषष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः२०

पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः२१

अत्र मन्युर्न कर्तव्यो रोषये त्वां भीषयेसमर्थो ह्यसि वीर्येण सुराणामपि निग्रहे२२

तद्भवांश्चतुरङ्गेण बलेन महता वृतःव्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्२३

रावणावरजे वाक्यमेवं ब्रुवति राघवःशत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत्२४

पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवःप्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः२५

अङ्गदो वालिपुत्रस्तु बलेन महता वृतःदक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ२६

हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजःप्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः२७

दैत्यदानवसंघानामृषीणां महात्मनाम्विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः२८

परिक्रामति यः सर्वाँल्लोकान्संतापयन्प्रजाःतस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः२९

उत्तरं नगरद्वारमहं सौमित्रिणा सहनिपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः३०

वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान्राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे३१

चैव मानुषं रूपं कार्यं हरिभिराहवेएषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले३२

वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यतिवयं तु मानुषेणैव सप्त योत्स्यामहे परान्३३

अहमेव सह भ्रात्रा लक्ष्मणेन महौजसाआत्मना पञ्चमश्चायं सखा मम विभीषणः३४

रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम्३५

ततस्तु रामो महता बलेनप्रच्छाद्य सर्वां पृथिवीं महात्माप्रहृष्टरूपोऽभिजगाम लङ्कांकृत्वा मतिं सोऽरिवधे महात्मा३६

इति श्रीरामायणे युद्धकाण्डे अष्टाविंशतितमः सर्गः२८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved