॥ ॐ श्री गणपतये नमः ॥

२७ सर्गः

तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः मर्षयति दुष्टात्मा कालस्य वशमागतः

बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतःअमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्

हितबुद्ध्या यदहितं वचः परुषमुच्यतेपरपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम

मानुषं कृपणं राममेकं शाखामृगाश्रयम्समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम्

रक्षसामीश्वरं मां देवतानां भयंकरम्हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः

वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोःत्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा

प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यतिपण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः

आनीय वनात्सीतां पद्महीनामिव श्रियम्किमर्थं प्रतिदास्यामि राघवस्य भयादहम्

वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया

द्वन्द्वे यस्य तिष्ठन्ति दैवतान्यपि संयुगे कस्माद्रावणो युद्धे भयमाहारयिष्यति१०

द्विधा भज्येयमप्येवं नमेयं तु कस्यचित्एष मे सहजो दोषः स्वभावो दुरतिक्रमः११

यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छयारामेण विस्मयः कोऽत्र येन ते भयमागतम्१२

तु तीर्त्वार्णवं रामः सह वानरसेनयाप्रतिजानामि ते सत्यं जीवन्प्रतियास्यति१३

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत१४

जयाशिषा राजानं वर्धयित्वा यथोचितम्माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्१५

रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य लङ्कायामतुलां गुप्तिं कारयामास राक्षसः१६

व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसंदक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ१७

पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथाव्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम्१८

उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौस्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच १९

राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः२०

एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवःमेने कृतार्थमात्मानं कृतान्तवशमागतः२१

विसर्जयामास ततः मन्त्रिणोविधानमाज्ञाप्य पुरस्य पुष्कलम्जयाशिषा मन्त्रगणेन पूजितोविवेश सोऽन्तःपुरमृद्धिमन्महत्२२

इति श्रीरामायणे युद्धकाण्डे सप्तविंशतितमः सर्गः२७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved