॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः

तेन शङ्खविमिश्रेण भेरीशब्देन राघवःउपयतो महाबाहू रामः परपुरंजयः

तं निनादं निशम्याथ रावणो राक्षसेश्वरःमुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत

अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणःसभां संनादयन्सर्वामित्युवाच महाबलः

तरणं सागरस्यापि विक्रमं बलसंचयम्यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्

ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसःरावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत्

विद्यास्वभिविनीतो यो राजा राजन्नयानुगः शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे

संदधानो हि कालेन विगृह्णंश्चारिभिः सहस्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते

हीयमानेन कर्तव्यो राज्ञा संधिः समेन शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम्

तन्मह्यं रोचते संधिः सह रामेण रावणयदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम्

तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणःविरोधं मा गमस्तेन संधिस्ते तेन रोचताम्१०

असृजद्भगवान्पक्षौ द्वावेव हि पितामहःसुराणामसुराणां धर्माधर्मौ तदाश्रयौ११

धर्मो हि श्रूयते पक्षः सुराणां महात्मनाम्अधर्मो रक्षसं पक्षो ह्यसुराणां रावण१२

धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम्अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते१३

तत्त्वया चरता लोकान्धर्मो विनिहतो महान्अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे१४

प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नःविवर्धयति पक्षं सुराणां सुरभावनः१५

विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वयाऋषीणामग्निकल्पानामुद्वेगो जनितो महान्तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः१६

तपसा भावितात्मानो धर्मस्यानुग्रहे रताःमुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः१७

जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयतेअभिभूय रक्षांसि ब्रह्मघोषानुदैरयन्दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे१८

ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितःआदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश१९

तेषु तेषु देशेषु पुण्येषु दृढव्रतैःचर्यमाणं तपस्तीव्रं संतापयति राक्षसान्२०

उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथाविनाशमनुपश्यामि सर्वेषां रक्षसामहम्२१

खराभिस्तनिता घोरा मेघाः प्रतिभयंकरःशोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः२२

रुदतां वाहनानां प्रपतन्त्यस्रबिन्दवःध्वजा ध्वस्ता विवर्णाश्च प्रभान्ति यथापुरम्२३

व्याला गोमायवो गृध्रा वाशन्ति सुभैरवम्प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते२४

कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताःस्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य २५

गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जतेखरा गोषु प्रजायन्ते मूषिका नकुलैः सह२६

मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सहकिंनरा राक्षसैश्चापि समेयुर्मानुषैः सह२७

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताःराक्षसानां विनाशाय कपोता विचरन्ति २८

चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताःपतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः२९

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलःकालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षतेएतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति ३०

विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् हि मानुषमात्रोऽसौ राघवो दृढविक्रमः३१

येन बद्धः समुद्रस्य सेतुः परमाद्भुतःकुरुष्व नरराजेन संधिं रामेण रावण३२

इदं वचस्तत्र निगद्य माल्यवन्परीक्ष्य रक्षोऽधिपतेर्मनः पुनःअनुत्तमेषूत्तमपौरुषो बलीबभूव तूष्णीं समवेक्ष्य रावणम्३३

इति श्रीरामायणे युद्धकाण्डे षड्विंशतितमः सर्गः२६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved