॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः

सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसीआससादाशु वैदेहीं प्रियां प्रणयिनी सखी

सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणयारक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता

सा ददर्श सखीं सीतां सरमा नष्टचेतनाम्उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु

तां समाश्वासयामास सखी स्नेहेन सुव्रताउक्ता यद्रावणेन त्वं प्रत्युक्तं स्वयं त्वया

सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम्लीनया गनहे शूह्ये भयमुत्सृज्य रावणात्तव हेतोर्विशालाक्षि हि मे जीवितं प्रियम्

संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपःतच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि

शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनःवधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते

चैव वानरा हन्तुं शक्याः पादपयोधिनःसुरा देवर्षभेणेव रामेण हि सुरक्षिताः

दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान्धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः

विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित्१०

हन्ता परबलौघानामचिन्त्यबलपौरुषः हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः११

अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिनाइयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि१२

शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम्ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु१३

उत्तीर्य सागरं रामः सह वानरसेनयासंनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्१४

दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणःसहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः१५

अनेन प्रेषिता ये राक्षसा लघुविक्रमःराघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता१६

तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपःएष मन्त्रयते सर्वैः सचिवैः सह रावणः१७

इति ब्रुवाणा सरमा राक्षसी सीतया सहसर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्१८

दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्उवाच सरमा सीतामिदं मधुरभाषिणी१९

संनाहजननी ह्येषा भैरवा भीरु भेरिकाभेरीनादं गम्भीरं शृणु तोयदनिस्वनम्२०

कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनःतत्र तत्र संनद्धाः संपतन्ति पदातयः२१

आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैःवेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः२२

शास्त्राणां प्रसन्नानां चर्मणां वर्मणां तथारथवाजिगजानां भूषितानां रक्षसाम्२३

प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम्वनं निर्दहतो धर्मे यथारूपं विभावसोः२४

घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम्हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा२५

उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्संभ्रमो रक्षसामेष तुमुलो लोमहर्षणः२६

श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्रामात्कमलपत्राक्षि दैत्यानामिव वासवात्२७

अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमःरावणं समरे हत्वा भर्ता त्वाधिगमिष्यति२८

विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणःयथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः२९

आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम्अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते३०

अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभनेसमागम्य परिष्वक्ता तस्योरसि महोरसः३१

अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्धृतामेतां बहून्मासान्वेणीं रामो महाबलः३२

तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी३३

रावणं समरे हत्वा नचिरादेव मैथिलित्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम्३४

समागता त्वं रामेण मोदिष्यसि महात्मनासुवर्षेण समायुक्ता यथा सस्येन मेदिनी३५

गिरिवरमभितोऽनुवर्तमानोहय इव मण्डलमाशु यः करोतितमिह शरणमभ्युपेहि देविदिवसकरं प्रभवो ह्ययं प्रजानाम्३६

इति श्रीरामायणे युद्धकाण्डे चतुर्विंशतितमः सर्गः२४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved