सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्।सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता॥ १
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्।केशान्केशान्तदेशं च तं च चूडामणिं शुभम्॥ २
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता।विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा॥ ३
सकामा भव कैकेयि हतोऽयं कुलनन्दनः।कुलमुत्सादितं सर्वं त्वया कलहशीलया॥ ४
आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्।यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम्॥ ५
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी।जगाम जगतीं बाला छिन्ना तु कदली यथा॥ ६
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम्।तच्छिरः समुपाघ्राय विललापायतेक्षणा॥ ७
हा हतास्मि महाबाहो वीरव्रतमनुव्रता।इमां ते पश्चिमावस्थां गतास्मि विधवा कृता॥ ८
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते।सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः॥ ९
दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे।यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः॥ १०
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव।वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता॥ ११
आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम।अनृतं वचनं तेषामल्पायुरसि राघव॥ १२
अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव।पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्॥ १३
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्।व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने॥ १४
तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया।कालरात्र्या मयाच्छिद्य हृतः कमललोचनः॥ १५
उपशेषे महाबाहो मां विहाय तपस्विनीम्।प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ॥ १६
अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव।इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्॥ १७
पित्रा दशरथेन त्वं श्वशुरेण ममानघ।पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः॥ १८
दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम्।पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे॥ १९
किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे।बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम्॥ २०
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया।स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम्॥ २१
कस्मान्मामपहाय त्वं गतो गतिमतां वर।अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम्॥ २२
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु।क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते॥ २३
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः।अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे॥ २४
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्।परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा॥ २५
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते।तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्॥ २६
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्।हृदयेन विदीर्णेन न भविष्यति राघव॥ २७
साधु पातय मां क्षिप्रं रामस्योपरि रावणः।समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्॥ २८
शिरसा मे शिरश्चास्य कायं कायेन योजय।रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः।मुहूर्तमपि नेच्छामि जीवितुं पापजीविना॥ २९
श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥ ३०
क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता।अहिंसा चैव भूतानां तमृते का गतिर्मम॥ ३१
इति सा दुःखसंतप्ता विललापायतेक्षणा।भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा॥ ३२
एवं लालप्यमानायां सीतायां तत्र राक्षसः।अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः॥ ३३
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च।न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्॥ ३४
अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः।किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु॥ ३५
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्।अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ॥ ३६
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः।सभां प्रविश्य विदधे विदित्वा रामविक्रमम्॥ ३७
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्।जगाम रावणस्यैव निर्याणसमनन्तरम्॥ ३८
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः।समर्थयामास तदा रामकार्यविनिश्चयम्॥ ३९
अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः।अब्रवीत्कालसदृशो रावणो राक्षसाधिपः॥ ४०
शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे।समानयध्वं सैन्यानि वक्तव्यं च न कारणम्॥ ४१
ततस्तथेति प्रतिगृह्य तद्वचोबलाधिपास्ते महदात्मनो बलम्।समानयंश्चैव समागतं च तेन्यवेदयन्भर्तरि युद्धकाङ्क्षिणि॥ ४२
इति श्रीरामायणे युद्धकाण्डे त्रयोविंशतितमः सर्गः ॥ २३