॥ ॐ श्री गणपतये नमः ॥

२१ सर्गः

ततस्तमक्षोभ्य बलं लङ्काधिपतये चराःसुवेले राघवं शैले निविष्टं प्रत्यवेदयन्

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्जातोद्वेगोऽभवत्किंचिच्छार्दूलं वाक्यमब्रवीत्

अयथावच्च ते वर्णो दीनश्चासि निशाचरनासि कच्चिदमित्राणां क्रुद्धानां वशमागतः

इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत्तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः

ते चारयितुं शक्या राजन्वानरपुंगवाःविक्रान्ता बलवन्तश्च राघवेण रक्षिताः

नापि संभाषितुं शक्याः संप्रश्नोऽत्र लभ्यतेसर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः

प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारितेबलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः

जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः

परिणीय सर्वत्र नीतोऽहं रामसंसदम्रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः

हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिःराघवेण परित्रातो जीवामि यदृच्छया१०

एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम्द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः११

गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतःमां विसृज्य महातेजा लङ्कामेवाभिवर्तते१२

पुरा प्राकारमायाति क्षिप्रमेकतरं कुरुसीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम्१३

मनसा संततापाथ तच्छ्रुत्वा राक्षसाधिपःशार्दूलस्य महद्वाक्यमथोवाच रावणः१४

यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाःनैव सीतां प्रदास्यामि सर्वलोकभयादपि१५

एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्चारिता भवता सेना केऽत्र शूराः प्लवंगमाः१६

कीदृशाः किंप्रभावाश्च वानरा ये दुरासदाःकस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस१७

तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छता१८

अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरःइदं वचनमारेभे वक्तुं रावणसंनिधौ१९

अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयःगद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः२०

गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोःकदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्२१

सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान्सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः२२

सुमुखो दुर्मुखश्चात्र वेगदर्शी वानरःमृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा२३

पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम्अनिलस्य पुत्रोऽत्र हनूमानिति विश्रुतः२४

नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवामैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ२५

पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाःगजो गवाक्षो गवयः शरभो गन्धमादनः२६

श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौवरुणस्य पुत्रोऽथ हेमकूटः प्लवंगमः२७

विश्वकर्मसुतो वीरो नलः प्लवगसत्तमःविक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः२८

दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे२९

पुत्रो दशरथस्यैष सिंहसंहननो युवादूषणो निहतो येन खरश्च त्रिशिरास्तथा३०

नास्ति रामस्य सदृशो विक्रमे भुवि कश्चनविराधो निहतो येन कबन्धश्चान्तकोपमः३१

वक्तुं शक्तो रामस्य नरः कश्चिद्गुणान्क्षितौजनस्थानगता येन तावन्तो राक्षसा हताः३२

लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभःयस्य बाणपथं प्राप्य जीवेदपि वासवः३३

राक्षसानां वरिष्ठश्च तव भ्राता विभीषणःपरिगृह्य पुरीं लङ्कां राघवस्य हिते रतः३४

इति सर्वं समाख्यातं तवेदं वानरं बलम्सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः३५

इति श्रीरामायणे युद्धकाण्डे एकविंशतितमः सर्गः२१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved