॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः

सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत्

स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान्न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव

एते दुष्प्रसहा राजन्बलिनः कामरूपिणःदैत्यदानवसंकाशा युद्धे देवपराक्रमाः

एषां कोटिसहस्राणि नव पञ्चच सप्त तथा शङ्खसहस्राणि तथा वृन्दशतानि

एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदाहरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौमैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि

ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौआशंसेते युधा लङ्कामेतौ मर्दितुमोजसा

यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौसुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ

यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः

एषोऽभिगन्ता लङ्काया वैदेह्यास्तव प्रभोएनं पश्य पुरा दृष्टं वानरं पुनरागतम्१०

ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतःहनूमानिति विख्यातो लङ्घितो येन सागरः११

कामरूपी हरिश्रेष्ठो बलरूपसमन्वितःअनिवार्यगतिश्चैव यथा सततगः प्रभुः१२

उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितःत्रियोजनसहस्रं तु अध्वानमवतीर्य हि१३

आदित्यमाहरिष्यामि मे क्षुत्प्रतियास्यतिइति संचिन्त्य मनसा पुरैष बलदर्पितः१४

अनाधृष्यतमं देवमपि देवर्षिदानवैःअनासाद्यैव पतितो भास्करोदयने गिरौ१५

पतितस्य कपेरस्य हनुरेका शिलातलेकिंचिद्भिन्ना दृढहनोर्हनूमानेष तेन वै१६

सत्यमागमयोगेन ममैष विदितो हरिःनास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्१७

एष आशंसते लङ्कामेको मर्दितुमोजसायश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः१८

इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषःयस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते१९

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरःयो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत्२०

यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः एष रामस्त्वां योद्धुं राजन्समभिवर्तते२१

यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभःविशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः२२

एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियःनये युद्धे कुशलः सर्वशास्त्रविशारदः२३

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बलीरामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः२४

ह्येष राघवस्यार्थे जीवितं परिरक्षतिएषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान्२५

यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठतिरक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः२६

श्रीमता राजराजेन लङ्कायामभिषेचितःत्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते२७

यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्सर्वशाखामृगेन्द्राणां भर्तारमपराजितम्२८

तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन यः कपीनति बभ्राज हिमवानिव पर्वतान्२९

किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः३०

यस्यैषा काञ्चनी माला शोभते शतपुष्कराकान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता३१

एतां मालां तारां कपिराज्यं शाश्वतम्सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः३२

एवं कोटिसहस्रेण शङ्कूनां शतेन सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते३३

इमां महाराजसमीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम्ततः प्रयत्नः परमो विधीयतांयथा जयः स्यान्न परैः पराजयः३४

इति श्रीरामायणे युद्धकाण्डे नवदशः सर्गः१९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved