॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्राघवार्थे पराक्रान्ता ये रक्षन्ति जीवितम्

स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताःताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयःपृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशःद्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः

एष कोटीसहस्रेण वानराणां महौजसाम्आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय

नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसिअसिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान्

नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान्असंख्येयाननिर्देश्यान्परं पारमिवोदधेः

पर्वतेषु ये केचिद्विषमेषु नदीषु एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनःपर्जन्य इव जीमूतैः समन्तात्परिवारितः

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः१०

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे११

एष जाम्बवान्नाम महायूथपयूथपःप्रशान्तो गुरुवर्ती संप्रहारेष्वमर्षणः१२

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमतादेवासुरे जाम्बवता लब्धाश्च बहवो वराः१३

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाःमुञ्चन्ति विपुलाकारा मृत्योरुद्विजन्ति १४

राक्षसानां सदृशाः पिशाचानां रोमशाःएतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः१५

यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम्प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्१६

एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरःबलेन बलसंपन्नो रम्भो नामैष यूथपः१७

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवतेऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्१८

यस्मान्न परमं रूपं चतुष्पादेषु विद्यतेश्रुतः संनादनो नाम वानराणां पितामहः१९

येन युद्धं तदा दत्तं रणे शक्रस्य धीमतापराजयश्च प्राप्तः सोऽयं यूथपयूथपःयस्य विक्रममाणस्य शक्रस्येव पराक्रमः२०

एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनापुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्२१

यस्य वैश्रवणो राजा जम्बूमुपनिषेवतेयो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्२२

विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिपतत्रैष वसति श्रीमान्बलवान्वानरर्षभःयुद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः२३

वृतः कोटिसहस्रेण हरीणां समुपस्थितःएषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्२४

यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान्हस्तिनां वानराणां पूर्ववैरमनुस्मरन्२५

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयःहरीणां वाहिनी मुख्यो नदीं हैमवतीमनु२६

उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम्रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्२७

एनं शतसहस्राणां सहस्रमभिवर्ततेएष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः२८

वातेनेवोद्धतं मेघं यमेनमनुपश्यसिविवर्तमानं बहुशो यत्रैतद्बहुलं रजः२९

एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाःशतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्३०

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा३१

भ्रमराचरिता यत्र सर्वकामफलद्रुमाःयं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम्३२

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणःयस्य प्रस्थं महात्मानो त्यजन्ति महर्षयः३३

तत्रैष रमते राजन्रम्ये काञ्चनपर्वतेमुख्यो वानरमुख्यानां केसरी नाम यूथपः३४

षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताःतेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्३५

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाःनिवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः३६

सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाःसर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः३७

सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाःमहापर्वतसंकाशा महाजीमूतनिस्वनाः३८

एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यःएषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्३९

गजो गवाक्षो गवयो नलो नीलश्च वानरःएकैक एव यूथानां कोटिभिर्दशभिर्वृतः४०

तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः४१

सर्वे महाराज महाप्रभावाःसर्वे महाशैलनिकाशकायाःसर्वे समर्थाः पृथिवीं क्षणेनकर्तुं प्रविध्वस्तविकीर्णशैलाम्४२

इति श्रीरामायणे युद्धकाण्डे अष्टादशः सर्गः१८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved