॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः

तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्निशम्य रावणो राजा प्रत्यभाषत सारणम्

यदि मामभियुञ्जीरन्देवगन्धर्वदानवाःनैव सीतां प्रदास्यामि सर्वलोकभयादपि

त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम्प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसेको हि नाम सपत्नो मां समरे जेतुमर्हति

इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपःआरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम्बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितःपश्यमानः समुद्रं पर्वतांश्च वनानि ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः

तदपारमसंख्येयं वानराणां महद्बलम्आलोक्य रावणो राजा परिपप्रच्छ सारणम्

एषां वानरमुख्यानां के शूराः के महाबलाःके पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः

केषां शृणोति सुग्रीवः के वा यूथपयूथपाःसारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः

सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतःआचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः

एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरःयूथपानां सहस्राणां शतेन परिवारितः१०

यस्य घोषेण महता सप्राकारा सतोरणालङ्का प्रवेपते सर्वा सशैलवनकानना११

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनःबलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः१२

बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्लङ्कामभिमुखः कोपादभीक्ष्णं विजृम्भते१३

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभःस्फोटयत्यभिसंरब्धो लाङ्गूलं पुनः पुनः१४

यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दशएष वानरराजेन सुर्ग्रीवेणाभिषेचितःयौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे१५

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति उत्थाय विजृम्भन्ते क्रोधेन हरिपुंगवाः१६

एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाःअष्टौ शतसहस्राणि दशकोटिशतानि १७

एनमनुगच्छन्ति वीराश्चन्दनवासिनःएष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्१८

श्वेतो रजतसंकाशः सबलो भीमविक्रमःबुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः१९

तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरःविभजन्वानरीं सेनामनीकानि प्रहर्षयन्२०

यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्नाम्ना संकोचनो नाम नानानगयुतो गिरिः२१

तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपःयोऽसौ शतसहस्राणां सहस्रं परिकर्षति२२

यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताःताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः२३

अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षतिएषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्२४

यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरःनिभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा२५

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं सुदर्शनम्राजन्सततमध्यास्ते रम्भो नामैष यूथपः२६

शतं शतसहस्राणां त्रिंशच्च हरियूथपाःपरिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा२७

यस्तु कर्णौ विवृणुते जृम्भते पुनः पुनः संविजते मृत्योर्न यूथाद्विधावति२८

महाबलो वीतभयो रम्यं साल्वेय पर्वतम्राजन्सततमध्यास्ते शरभो नाम यूथपः२९

एतस्य बलिनः सर्वे विहारा नाम यूथपाःराजञ्शतसहस्राणि चत्वारिंशत्तथैव ३०

यस्तु मेघ इवाकाशं महानावृत्य तिष्ठतिमध्ये वानरवीराणां सुराणामिव वासवः३१

भेरीणामिव संनादो यस्यैष श्रूयते महान्घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम्३२

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः३३

एनं शतसहस्राणां शतार्धं पर्युपासतेयूथपा यूथपश्रेष्ठं येषां यूथानि भागशः३४

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्स्थितां तीरे समुद्रस्य द्वितीय इव सागरः३५

एष दर्दरसंकाशो विनतो नाम यूथपःपिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम्३६

षष्टिः शतसहस्राणि बलमस्य प्लवंगमाःत्वामाह्वयति युद्धाय क्रथनो नाम यूथपः३७

यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरःगवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते३८

एनं शतसहस्राणि सप्ततिः पर्युपासतेएष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्३९

एते दुष्प्रसहा घोरा बलिनः कामरूपिणःयूथपा यूथपश्रेष्ठा येषां संख्या विद्यते४०

इति श्रीरामायणे युद्धकाण्डे सप्तदशः सर्गः१७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved