॥ ॐ श्री गणपतये नमः ॥

१५ सर्गः

ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितःउदयन्हि महाशैलान्मेरोरिव दिवाकरःपन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत

स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितःरक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः

सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान्अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्

पृथिवी वायुराकाशमापो ज्योतिश्च राघवःस्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः

तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवःविकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम्

कामान्न लोभाद्वा भयात्पार्थिवात्मजग्राहनक्राकुलजलं स्तम्भयेयं कथंचन

विधास्ये राम येनापि विषहिष्ये ह्यहं तथाग्राहा प्रहरिष्यन्ति यावत्सेना तरिष्यति

अयं सौम्य नलो नाम तनुजो विश्वकर्मणःपित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः

एष सेतुं महोत्साहः करोतु मयि वानरःतमहं धारयिष्यामि तथा ह्येष यथा पिता

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततःअब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः१०

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालयेपितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः११

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणाऔरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा१२

चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान्काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः१३

ततो निसृष्टरामेण सर्वतो हरियूथपाःअभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः१४

ते नगान्नगसंकाशाः शाखामृगगणर्षभाःबभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम्१५

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराःकुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि१६

बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैःचूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्१७

समूलांश्च विमूलांश्च पादपान्हरिसत्तमाःइन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून्१८

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्समुत्पतितमाकाशमपासर्पत्ततस्ततः१९

दशयोजनविस्तीर्णं शतयोजनमायतम्नलश्चक्रे महासेतुं मध्ये नदनदीपतेः२०

शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ२१

नलेन कृतः सेतुः सागरे मकरालयेशुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे२२

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः२३

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाःतमचिन्त्यमसह्यं अद्भुतं लोमहर्षणम्ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्२४

तानि कोटिसहस्राणि वानराणां महौजसाम्बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः२५

विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितःअशोभत महासेतुः सीमन्त इव सागरे२६

ततः परे समुद्रस्य गदापाणिर्विभीषणःपरेषामभिघतार्थमतिष्ठत्सचिवैः सह२७

अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणःजगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः२८

अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाःसलिले प्रपतन्त्यन्ये मार्गमन्ये लेभिरेकेचिद्वैहायस गताः सुपर्णा इव पुप्लुवुः२९

घोषेण महता घोषं सागरस्य समुच्छ्रितम्भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी३०

वानराणां हि सा तीर्णा वाहिनी नल सेतुनातीरे निविविशे राज्ञा बहुमूलफलोदके३१

तदद्भुतं राघव कर्म दुष्करंसमीक्ष्य देवाः सह सिद्धचारणैःउपेत्य रामं सहिता महर्षिभिःसमभ्यषिञ्चन्सुशुभैर्जलैः पृथक्३२

जयस्व शत्रून्नरदेव मेदिनींससागरां पालय शाश्वतीः समाःइतीव रामं नरदेवसत्कृतंशुभैर्वचोभिर्विविधैरपूजयन्३३

इति श्रीरामायणे युद्धकाण्डे पञ्चदशः सर्गः१५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved