॥ ॐ श्री गणपतये नमः ॥

११ सर्गः

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजःआजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः

तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः

तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपःवानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान्

चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम्

एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैःराक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं संशयः

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाःसालानुद्यम्य शैलांश्च इदं वचनमब्रुवन्

शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम्निपतन्तु हताश्चैते धरण्यामल्पजीविताः

तेषां संभाषमाणानामन्योन्यं विभीषणःउत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत

उवाच महाप्राज्ञः स्वरेण महता महान्सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः

रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरःतस्याहमनुजो भ्राता विभीषण इति श्रुतः१०

तेन सीता जनस्थानाद्धृता हत्वा जटायुषम्रुद्ध्वा विवशा दीना राक्षसीभिः सुरक्षिता११

तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्साधु निर्यात्यतां सीता रामायेति पुनः पुनः१२

प्रतिजग्राह रावणः कालचोदितःउच्यमानो हितं वाक्यं विपरीत इवौषधम्१३

सोऽहं परुषितस्तेन दासवच्चावमानितःत्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः१४

सर्वलोकशरण्याय राघवाय महात्मनेनिवेदयत मां क्षिप्रं विभीषणमुपस्थितम्१५

एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमःलक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत्१६

रावणस्यानुजो भ्राता विभीषण इति श्रुतःचतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः१७

रावणेन प्रणिहितं तमवेहि विभीषणम्तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर१८

राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमुपस्थितःप्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव१९

बध्यतामेष तीव्रेण दण्डेन सचिवैः सहरावणस्य नृशंसस्य भ्राता ह्येष विभीषणः२०

एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिःवाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्२१

सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलःसमीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन्२२

यदुक्तं कपिराजेन रावणावरजं प्रतिवाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम्२३

सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सतासमर्थेनापि संदेष्टुं शाश्वतीं भूतिमिच्छता२४

इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताःसोपचारं तदा राममूचुर्हितचिकीर्षवः२५

अज्ञातं नास्ति ते किंचित्त्रिषु लोकेषु राघवआत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया२६

त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमःपरीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु २७

तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तवहेतुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः२८

इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतःविभीषणपरीक्षार्थमुवाच वचनं हरिः२९

शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हिविश्वासयोग्यः सहसा कर्तव्यो विभीषणः३०

छादयित्वात्मभावं हि चरन्ति शठबुद्धयःप्रहरन्ति रन्ध्रेषु सोऽनर्थः सुमहान्भवेत्३१

अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत्३२

यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्गुणान्वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप३३

शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम्३४

प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिनापरीक्ष्य ततः कार्यो यथान्यायं परिग्रहः३५

जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणःवाक्यं विज्ञापयामास गुणवद्दोषवर्जितम्३६

बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणःअदेश काले संप्राप्तः सर्वथा शङ्क्यतामयम्३७

ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदःवाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम्३८

वचनं नाम तस्यैष रावणस्य विभीषणःपृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर३९

भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसियदि दृष्टो दुष्टो वा बुद्धिपूर्वं नरर्षभ४०

अथ संस्कारसंपन्नो हनूमान्सचिवोत्तमःउवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु४१

भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्४२

वादान्नापि संघर्षान्नाधिक्यान्न कामतःवक्ष्यामि वचनं राजन्यथार्थं रामगौरवात्४३

अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तवतत्र दोषं प्रपश्यामि क्रिया ह्युपपद्यते४४

ऋते नियोगात्सामर्थ्यमवबोद्धुं शक्यतेसहसा विनियोगो हि दोषवान्प्रतिभाति मे४५

चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तवअर्थस्यासंभवात्तत्र कारणं नोपपद्यते४६

अदेश काले संप्राप्त इत्ययं यद्विभीषणःविवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति४७

एष देशः कालश्च भवतीह यथा तथापुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि४८

दौरात्म्यं रावणे दृष्ट्वा विक्रमं तथा त्वयियुक्तमागमनं तस्य सदृशं तस्य बुद्धितः४९

अज्ञातरूपैः पुरुषैः राजन्पृच्छ्यतामितियदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता५०

पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान्वचःतत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम्५१

अशक्यः सहसा राजन्भावो वेत्तुं परस्य वैअन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम्५२

त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावताप्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः५३

अशङ्कितमतिः स्वस्थो शठः परिसर्पति चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः५४

आकारश्छाद्यमानोऽपि शक्यो विनिगूहितुम्बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्५५

देशकालोपपन्नं कार्यं कार्यविदां वरसफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्५६

उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं रावणम्वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्५७

राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतःएतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः५८

यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रतित्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर५९

इति श्रीरामायणे युद्धकाण्डे एकादशः सर्गः११


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved