॥ ॐ श्री गणपतये नमः ॥

सर्गः

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलःसुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसःइन्द्रजिच्च महातेजा बलवान्रावणात्मजः

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलःधूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः

परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान्चापानि सबाणानि खड्गांश्च विपुलाञ्शितान्

प्रगृह्य परमक्रुद्धाः समुत्पत्य राक्षसाःअब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा

अद्य रामं वधिष्यामः सुग्रीवं सलक्ष्मणम्कृपणं हनूमन्तं लङ्का येन प्रधर्षिता

तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणःअब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं शक्यतेतस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ१०

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्कृतं हनुमता कर्म दुष्करं तर्कयेत कः११

बलान्यपरिमेयानि वीर्याणि निशाचराःपरेषां सहसावज्ञा कर्तव्या कथंचन१२

किं राक्षसराजस्य रामेणापकृतं पुराआजहार जनस्थानाद्यस्य भार्यां यशस्विनः१३

खरो यद्यतिवृत्तस्तु रामेण निहतो रणेअवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम्१४

एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत्आहृता सा परित्याज्या कलहार्थे कृते किम्१५

नः क्षमं वीर्यवता तेन धर्मानुवर्तिनावैरं निरर्थकं कर्तुं दीयतामस्य मैथिली१६

यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्पुरीं दारयते बाणैर्दीयतामस्य मैथिली१७

यावत्सुघोरा महती दुर्धर्षा हरिवाहिनीनावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्१८

विनश्येद्धि पुरी लङ्का शूराः सर्वे राक्षसाःरामस्य दयिता पत्नी स्वयं यदि दीयते१९

प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं ममहितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली२०

पुरा शरत्सूर्यमरीचिसंनिभान्नवाग्रपुङ्खान्सुदृढान्नृपात्मजःसृजत्यमोघान्विशिखान्वधाय तेप्रदीयतां दाशरथाय मैथिली२१

त्यजस्व कोपं सुखधर्मनाशनंभजस्व धर्मं रतिकीर्तिवर्धनम्प्रसीद जीवेम सपुत्रबान्धवाःप्रदीयतां दाशरथाय मैथिली२२

इति श्रीरामायणे युद्धकाण्डे नवमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved