॥ ॐ श्री गणपतये नमः ॥

सर्गः

इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाःऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम्

राजन्परिघशक्त्यृष्टिशूलपट्टससंकुलम्सुमहन्नो बलं कस्माद्विषादं भजते भवान्

कैलासशिखरावासी यक्षैर्बहुभिरावृतःसुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः

महेश्वरसख्येन श्लाघमानस्त्वया विभोनिर्जितः समरे रोषाल्लोकपालो महाबलः

विनिहत्य यक्षौघान्विक्षोभ्य विगृह्य त्वया कैलासशिखराद्विमानमिदमाहृतम्

मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छतादुहिता तव भार्यार्थे दत्ता राक्षसपुंगव

दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदःविगृह्य वशमानीतः कुम्भीनस्याः सुखावहः

निर्जितास्ते महाबाहो नागा गत्वा रसातलम्वासुकिस्तक्षकः शङ्खो जटी वशमाहृताः

अक्षया बलवन्तश्च शूरा लब्धवराः पुनःत्वया संवत्सरं युद्ध्वा समरे दानवा विभो

स्वबलं समुपाश्रित्य नीता वशमरिंदममायाश्चाधिगतास्तत्र बहवो राक्षसाधिप१०

शूराश्च बलवन्तश्च वरुणस्य सुता रणेनिर्जितास्ते महाबाहो चतुर्विधबलानुगाः११

मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम्अवगाह्य त्वया राजन्यमस्य बलसागरम्१२

जयश्च विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितःसुयुद्धेन ते सर्वे लोकास्तत्र सुतोषिताः१३

क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैःआसीद्वसुमती पूर्णा महद्भिरिव पादपैः१४

तेषां वीर्यगुणोत्साहैर्न समो राघवो रणेप्रसह्य ते त्वया राजन्हताः परमदुर्जयाः१५

राजन्नापदयुक्तेयमागता प्राकृताज्जनात्हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्१६

इति श्रीरामायणे युद्धकाण्डे सप्तमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved