लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्।राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना।अब्रवीद्राक्षसान्सर्वान्ह्रिया किंचिदवाङ्मुखः॥ १
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी।तेन वानरमात्रेण दृष्टा सीता च जानकी॥ २
प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः।आविला च पुरी लङ्का सर्वा हनुमता कृता॥ ३
किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्।उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत्॥ ४
मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः।तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः॥ ५
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः।तेषां तु समवेतानां गुणदोषं वदाम्यहम्॥ ६
मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये।मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः॥ ७
सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत्।दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्॥ ८
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः।एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्॥ ९
गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम्।करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः॥ १०
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः।एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः॥ ११
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा।मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम्॥ १२
बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये।पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः॥ १३
अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते।न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते॥ १४
तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः।कार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम॥ १५
वानराणां हि वीराणां सहस्रैः परिवारितः।रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः॥ १६
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्।तरसा युक्तरूपेण सानुजः सबलानुगः॥ १७
अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह।हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम॥ १८
इति श्रीरामायणे युद्धकाण्डे षष्ठः सर्गः ॥ ६