॥ ॐ श्री गणपतये नमः ॥

सर्गः

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्राक्षसेन्द्रो हनुमता शक्रेणेव महात्मनाअब्रवीद्राक्षसान्सर्वान्ह्रिया किंचिदवाङ्मुखः

धर्षिता प्रविष्टा लङ्का दुष्प्रसहा पुरीतेन वानरमात्रेण दृष्टा सीता जानकी

प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताःआविला पुरी लङ्का सर्वा हनुमता कृता

किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्उच्यतां नः समर्थं यत्कृतं सुकृतं भवेत्

मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनःतस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः

त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाःतेषां तु समवेतानां गुणदोषं वदाम्यहम्

मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णयेमित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः

सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत्दैवे कुरुते यत्नं तमाहुः पुरुषोत्तमम्

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनःएकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्

गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम्करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः१०

यथेमे पुरुषा नित्यमुत्तमाधममध्यमाःएवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः११

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषामन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम्१२

बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णयेपुनर्यत्रैकतां प्राप्तः मन्त्रो मध्यमः स्मृतः१३

अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते१४

तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाःकार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम१५

वानराणां हि वीराणां सहस्रैः परिवारितःरामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः१६

तरिष्यति सुव्यक्तं राघवः सागरं सुखम्तरसा युक्तरूपेण सानुजः सबलानुगः१७

अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सहहितं पुरे सैन्ये सर्वं संमन्त्र्यतां मम१८

इति श्रीरामायणे युद्धकाण्डे षष्ठः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved