॥ ॐ श्री गणपतये नमः ॥

सर्गः

श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशःततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसःक्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते

अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचयेयुक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः

उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यतेअभिप्रयाम सुग्रीव सर्वानीकसमावृताः

निमित्तानि धन्यानि यानि प्रादुर्भवन्ति मेनिहत्य रावणं सीतामानयिष्यामि जानकीम्

उपरिष्टाद्धि नयनं स्फुरमाणमिदं ममविजयं समनुप्राप्तं शंसतीव मनोरथम्

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्वृतः शतसहस्रेण वानराणां तरस्विनाम्

फलमूलवता नील शीतकाननवारिणापथा मधुमता चाशु सेनां सेनापते नय

दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः

निम्नेषु वनदुर्गेषु वनेषु वनौकसःअभिप्लुत्याभिपश्येयुः परेषां निहतं बलम्१०

सागरौघनिभं भीममग्रानीकं महाबलाःकपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः११

गजश्च गिरिसंकाशो गवयश्च महाबलःगवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः१२

यातु वानरवाहिन्या वानरः प्लवतां पतिःपालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः१३

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनःयातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः१४

यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्अधिरुह्य हनूमन्तमैरावतमिवेश्वरः१५

अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमःसार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा१६

जाम्बवांश्च सुषेणश्च वेगदर्शी वानरःऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः१७

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिःव्यादिदेश महावीर्यान्वानरान्वानरर्षभः१८

ते वानरगणाः सर्वे समुत्पत्य युयुत्सवःगुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा१९

ततो वानरराजेन लक्ष्मणेन पूजितःजगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्२०

शतैः शतसहस्रैश्च कोटीभिरयुतैरपिवारणाभिश्च हरिभिर्ययौ परिवृतस्तदा२१

तं यान्तमनुयाति स्म महती हरिवाहिनी२२

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताःआप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाःक्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्२३

भक्षयन्तः सुगन्धीनि मधूनि फलानि उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः२४

अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्२५

रावणो नो निहन्तव्यः सर्वे रजनीचराःइति गर्जन्ति हरयो राघवस्य समीपतः२६

पुरस्तादृषभो वीरो नीलः कुमुद एव पथानं शोधयन्ति स्म वानरैर्बहुभिः सह२७

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः२८

हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतःसर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्२९

कोटीशतपरीवारः केसरी पनसो गजःअर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति३०

सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतःसुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः३१

तेषां सेनापतिर्वीरो नीलो वानरपुंगवःसंपतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत्३२

दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिःसर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान्३३

एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताःअपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम्३४

सागरौघनिभं भीमं तद्वानरबलं महत्निःससर्प महाघोषं भीमवेग इवार्णवः३५

तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराःतूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः३६

कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौमहद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ३७

तमङ्गदगतो रामं लक्ष्मणः शुभया गिराउवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान्३८

हृतामवाप्य वैदेहीं क्षिप्रं हत्वा रावणम्समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि३९

महान्ति निमित्तानि दिवि भूमौ राघवशुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये४०

अनु वाति शुभो वायुः सेनां मृदुहितः सुखःपूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः४१

प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरःउशना प्रसन्नार्चिरनु त्वां भार्गवो गतः४२

ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयःअर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्४३

त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितःपितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम्४४

विमले प्रकाशेते विशाखे निरुपद्रवेनक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम्४५

नैरृतं नैरृतानां नक्षत्रमभिपीड्यतेमूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना४६

सरं चैतद्विनाशाय राक्षसानामुपस्थितम्काले कालगृहीतानां नकत्रं ग्रहपीडितम्४७

प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः४८

व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभोदेवानामिव सैन्यानि संग्रामे तारकामये४९

एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसिइति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्५०

अथावृत्य महीं कृत्स्नां जगाम महती चमूःऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता५१

कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजःभौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्५२

सा स्म याति दिवारात्रं महती हरिवाहिनीहृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता५३

वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनःमुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत५४

ततः पादपसंबाधं नानामृगसमाकुलम्सह्यपर्वतमासेदुर्मलयं मही धरम्५५

काननानि विचित्राणि नदीप्रस्रवणानि पश्यन्नपि ययौ रामः सह्यस्य मलयस्य ५६

चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान्करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवंगमाः५७

फलान्यमृतगन्धीनि मूलानि कुसुमानि बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः५८

द्रोणमात्रप्रमाणानि लम्बमानानि वानराःययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः५९

पादपानवभञ्जन्तो विकर्षन्तस्तथा लताःविधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः६०

वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताःअन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे६१

बभूव वसुधा तैस्तु संपूर्णा हरिपुंगवैःयथा कमलकेदारैः पक्वैरिव वसुंधरा६२

महेन्द्रमथ संप्राप्य रामो राजीवलोचनःअध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम्६३

ततः शिखरमारुह्य रामो दशरथात्मजःकूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम्६४

ते सह्यं समतिक्रम्य मलयं महागिरिम्आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम्६५

अवरुह्य जगामाशु वेलावनमनुत्तमम्रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः६६

अथ धौतोपलतलां तोयौघैः सहसोत्थितैःवेलामासाद्य विपुलां रामो वचनमब्रवीत्६७

एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्इहेदानीं विचिन्ता सा या पूर्वं समुत्थिता६८

अतः परमतीरोऽयं सागरः सरितां पति चायमनुपायेन शक्यस्तरितुमर्णवः६९

तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिहयथेदं वानरबलं परं पारमवाप्नुयात्७०

इतीव महाबाहुः सीताहरणकर्शितःरामः सागरमासाद्य वासमाज्ञापयत्तदा७१

संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घनेस्वां स्वां सेनां समुत्सृज्य मा कश्चित्कुतो व्रजेत्गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं नः७२

रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणःसेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते७३

विरराज समीपस्थं सागरस्य तु तद्बलम्मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः७४

वेलावनमुपागम्य ततस्ते हरिपुंगवाःविनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः७५

सा महार्णवमासाद्य हृष्टा वानरवाहिनीवायुवेगसमाधूतं पश्यमाना महार्णवम्७६

दूरपारमसंबाधं रक्षोगणनिषेवितम्पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः७७

चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षयेचन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम्७८

चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैःदीप्तभोगैरिवाक्रीर्णं भुजंगैर्वरुणालयम्७९

अवगाढं महासत्तैर्नानाशैलसमाकुलम्दुर्गं द्रुगममार्गं तमगाधमसुरालयम्८०

मकरैर्नागभोगैश्च विगाढा वातलोहिताःउत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः८१

अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम्सुरारिविषयं घोरं पातालविषमं सदा८२

सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्सागरं चाम्बरं चेति निर्विशेषमदृश्यत८३

संपृक्तं नभसा ह्यम्भः संपृक्तं नभोऽम्भसातादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले८४

समुत्पतितमेघस्य वीच्चि मालाकुलस्य विशेषो द्वयोरासीत्सागरस्याम्बरस्य ८५

अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाःऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे८६

रत्नौघजलसंनादं विषक्तमिव वायुनाउत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्८७

ददृशुस्ते महात्मानो वाताहतजलाशयम्अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिःभ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम्८८

इति श्रीरामायणे युद्धकाण्डे चतुर्थः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved