॥ ॐ श्री गणपतये नमः ॥

सर्गः

सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित्प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत्

तरसा सेतुबन्धेन सागरोच्छोषणेन वासर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने

कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मेज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर

बलस्य परिमाणं द्वारदुर्गक्रियामपिगुप्ति कर्म लङ्काया रक्षसां सदनानि

यथासुखं यथावच्च लङ्कायामसि दृष्टवान्सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि

श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजःवाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत्

श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतःगुप्ता पुरी यथा लङ्का रक्षिता यथा बलैः

परां समृद्धिं लङ्कायाः सागरस्य भीमताम्विभागं बलौघस्य निर्देशं वाहनस्य

प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुलामहती रथसंपूर्णा रक्षोगणसमाकुला

दृढबद्धकवाटानि महापरिघवन्ति द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति १०

वप्रेषूपलयन्त्राणि बलवन्ति महान्ति आगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते११

द्वारेषु संस्कृता भीमाः कालायसमयाः शिताःशतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः१२

सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणःमणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः१३

सर्वतश्च महाभीमाः शीततोया महाशुभाःअगाधा ग्राहवत्यश्च परिखा मीनसेविताः१४

द्वारेषु तासां चत्वारः संक्रमाः परमायताःयन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः१५

त्रायन्ते संक्रमास्तत्र परसैन्यागमे सतियन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः१६

एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढःकाञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः१७

स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणःउत्थितश्चाप्रमत्तश्च बलानामनुदर्शने१८

लङ्का पुरी निरालम्बा देवदुर्गा भयावहानादेयं पार्वतं वन्यं कृत्रिमं चतुर्विधम्१९

स्थिता पारे समुद्रस्य दूरपारस्य राघवनौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः२०

शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमावाजिवारणसंपूर्णा लङ्का परमदुर्जया२१

परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः२२

अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः२३

नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः२४

प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः२५

अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः२६

शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम्यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्२७

ते मया संक्रमा भग्नाः परिखाश्चावपूरिताःदग्धा नगरी लङ्का प्राकाराश्चावसादिताः२८

येन केन तु मार्गेण तराम वरुणालयम्हतेति नगरी लङ्कां वानरैरवधार्यताम्२९

अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलःनीलः सेनापतिश्चैव बलशेषेण किं तव३०

प्लवमाना हि गत्वा तां रावणस्य महापुरीम्सप्रकारां सभवनामानयिष्यन्ति मैथिलीम्३१

एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय३२

इति श्रीरामायणे युद्धकाण्डे तृतीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved