॥ ॐ श्री गणपतये नमः ॥

सर्गः

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम्रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्

कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम्मनसापि यदन्येन शक्यं धरणीतले

हि तं परिपश्यामि यस्तरेत महार्णवम्अन्यत्र गरुणाद्वायोरन्यत्र हनूमतः

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम्

प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत्को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम्यो वीर्यबलसंपन्नो समः स्याद्धनूमतः

भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्एवं विधाय स्वबलं सदृशं विक्रमस्य

यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करेकुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम्

नियुक्तो नृपतेः कार्यं कुर्याद्यः समाहितःभृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः

अहं रघुवंशश्च लक्ष्मणश्च महाबलःवैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः१०

इदं तु मम दीनस्या मनो भूयः प्रकर्षतियदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम्११

एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतःमया कालमिमं प्राप्य दत्तस्तस्य महात्मनः१२

सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम्सागरं तु समासाद्य पुनर्नष्टं मनो मम१३

कथं नाम समुद्रस्य दुष्पारस्य महाम्भसःहरयो दक्षिणं पारं गमिष्यन्ति समाहिताः१४

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो ममसमुद्रपारगमने हरीणां किमिवोत्तरम्१५

इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणःहनूमन्तं महाबाहुस्ततो ध्यानमुपागमत्१६

इति श्रीरामायणे युद्धकाण्डे प्रथमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved