॥ ॐ श्री गणपतये नमः ॥

६६ सर्गः

अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमम्तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वयायथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे

यदि वा मन्यसे वीर वसैकाहमरिंदमकस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि

मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानरअस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्

गते हि त्वयि विक्रान्ते पुनरागमनाय वैप्राणानामपि संदेहो मम स्यान्नात्र संशयः

तवादर्शनजः शोको भूयो मां परितापयेत्दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम्

अयं तु वीरसंदेहस्तिष्ठतीव ममाग्रतःसुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ

त्रयाणामेव भूतानां सागरस्यास्य लङ्घनेशक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ

तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमेकिं पश्यसि समाधानं ब्रूहि कार्यविदां वर१०

काममस्य त्वमेवैकः कार्यस्य परिसाधनेपर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः११

बलैः समग्रैर्यदि मां हत्वा रावणमाहवेविजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम्१२

यथाहं तस्य वीरस्य वनादुपधिना हृतारक्षसा तद्भयादेव तथा नार्हति राघवः१३

बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनःमां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्१४

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनःभवत्याहवशूरस्य तथा त्वमुपपादय१५

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम्१६

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरःसुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः१७

तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाःमनःसंकल्पसंपाता निदेशे हरयः स्थिताः१८

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः कर्मसु सीदन्ति महत्स्वमिततेजसः१९

असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैःप्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः२०

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसःमत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ२१

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः२२

तदलं परितापेन देवि मन्युर्व्यपैतु तेएकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः२३

मम पृष्ठगतौ तौ चन्द्रसूर्याविवोदितौत्वत्सकाशं महाभागे नृसिंहावागमिष्यतः२४

अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्लक्ष्मणं धनुष्पाणिं लङ्का द्वारमुपस्थितम्२५

नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान्वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान्२६

शैलाम्बुदन्निकाशानां लङ्कामलयसानुषुनर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम्२७

निवृत्तवनवासं त्वया सार्धमरिंदमम्अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्२८

ततो मया वाग्भिरदीनभाषिणीशिवाभिरिष्टाभिरभिप्रसादिताजगाम शान्तिं मम मैथिलात्मजातवापि शोकेन तथाभिपीडिता२९

इति श्रीरामायणे सुन्दरकाण्डे षट्षष्टितमः सर्गः६६

समाप्तं सुन्दरकाण्डम्


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved