॥ ॐ श्री गणपतये नमः ॥

६३ सर्गः

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्प्रणम्य शिरसा रामं लक्ष्मणं महाबलम्

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य प्रवृत्तमथ सीतायाः प्रवक्तुमुपचक्रमुः

रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्रामे समनुरागं यश्चापि समयः कृतः

एतदाख्यान्ति ते सर्वे हरयो राम संनिधौवैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्

क्व सीता वर्तते देवी कथं मयि वर्ततेएतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः

रामस्य गदितं श्रुत्व हरयो रामसंनिधौचोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्

श्रुत्वा तु वचनं तेषां हनूमान्मारुतात्मजःउवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा

समुद्रं लङ्घयित्वाहं शतयोजनमायतम्अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया

तत्र लङ्केति नगरी रावणस्य दुरात्मनःदक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे

तत्र दृष्टा मया सीता रावणान्तःपुरे सतीसंन्यस्य त्वयि जीवन्ती रामा राम मनोरथम्१०

दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुःराक्षसीभिर्विरूपाभी रक्षिता प्रमदावने११

दुःखमापद्यते देवी तवादुःखोचिता सतीरावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता१२

एकवेणीधरा दीना त्वयि चिन्तापरायणाअधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे१३

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चयादेवी कथंचित्काकुत्स्थ त्वन्मना मार्गिता मया१४

इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ मया नरशार्दूल विश्वासमुपपादिता१५

ततः संभाषिता देवी सर्वमर्थं दर्शितारामसुग्रीवसख्यं श्रुत्वा प्रीतिमुपागता१६

नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयिएवं मया महाभागा दृष्टा जनकनन्दिनीउग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ१७

अभिज्ञानं मे दत्तं यथावृत्तं तवान्तिकेचित्रकूटे महाप्राज्ञ वायसं प्रति राघव१८

विज्ञाप्यश्च नर व्याघ्रो रामो वायुसुत त्वयाअखिलेनेह यद्दृष्टमिति मामाह जानकी१९

इदं चास्मै प्रदातव्यं यत्नात्सुपरिरक्षितम्ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः२०

एष चूडामणिः श्रीमान्मया ते यत्नरक्षितःमनःशिलायास्तिकलस्तं स्मरस्वेति चाब्रवीत्२१

एष निर्यातितः श्रीमान्मया ते वारिसंभवःएतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ२२

जीवितं धारयिष्यामि मासं दशरथात्मजऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता२३

इति मामब्रवीत्सीता कृशाङ्गी धर्म चारिणीरावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना२४

एतदेव मयाख्यातं सर्वं राघव यद्यथासर्वथा सागरजले संतारः प्रविधीयताम्२५

तौ जाताश्वासौ राजपुत्रौ विदित्वातच्चाभिज्ञानं राघवाय प्रदायदेव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा संपूर्णं वायुपुत्रः शशंस२६

इति श्रीरामायणे सुन्दरकाण्डे त्रिषष्टितमः सर्गः६३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved