ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः।अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः॥ १
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः।महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः॥ २
मेरुमन्दरसंकाशा मत्ता इव महागजाः।छादयन्त इवाकाशं महाकाया महाबलाः॥ ३
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्।हनूमन्तं महावेगं वहन्त इव दृष्टिभिः॥ ४
राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः।समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥ ५
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः।सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः॥ ६
प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः।नन्दनोपममासेदुर्वनं द्रुमलतायुतम्॥ ७
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्।अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्॥ ८
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः।मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥ ९
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः।वानरा वानरेन्द्रस्य मनःकान्ततमं महत्॥ १०
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्।कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥ ११
ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन्।अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे॥ १२
ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः।मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः॥ १३
गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित्।पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित्॥ १४
परस्परं केचिदुपाश्रयन्तेपरस्परं केचिदतिब्रुवन्ते।द्रुमाद्द्रुमं केचिदभिप्लवन्तेक्षितौ नगाग्रान्निपतन्ति केचित्॥ १५
महीतलात्केचिदुदीर्णवेगामहाद्रुमाग्राण्यभिसंपतन्ते।गायन्तमन्यः प्रहसन्नुपैतिहसन्तमन्यः प्रहसन्नुपैति॥ १६
रुदन्तमन्यः प्ररुदन्नुपैतिनुदन्तमन्यः प्रणुदन्नुपैति।समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कट सत्त्वचेष्टम्।न चात्र कश्चिन्न बभूव मत्तोन चात्र कश्चिन्न बभूव तृप्तो॥ १७
ततो वनं तत्परिभक्ष्यमाणंद्रुमांश्च विध्वंसितपत्रपुष्पान्।समीक्ष्य कोपाद्दधिवक्त्रनामानिवारयामास कपिः कपींस्तान्॥ १८
स तैः प्रवृद्धैः परिभर्त्स्यमानोवनस्य गोप्ता हरिवीरवृद्धः।चकार भूयो मतिमुग्रतेजावनस्य रक्षां प्रति वानरेभ्यः॥ १९
उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान।समेत्य कैश्चित्कलहं चकारतथैव साम्नोपजगाम कांश्चित्॥ २०
स तैर्मदाच्चाप्रतिवार्य वेगैर्बलाच्च तेनाप्रतिवार्यमाणैः।प्रधर्षितस्त्यक्तभयैः समेत्यप्रकृष्यते चाप्यनवेक्ष्य दोषम्॥ २१
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समाप्नुवन्तः।मदात्कपिं तं कपयः समग्रामहावनं निर्विषयं च चक्रुः॥ २२
इति श्रीरामायणे सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥ ५९