॥ ॐ श्री गणपतये नमः ॥

५८ सर्गः

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषतजाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन्

अस्मिन्नेवंगते कार्ये भवतां निवेदितेन्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ

अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्तां लङ्कां तरसा हन्तुं रावणं महाबलम्

किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिःकृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः

अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्सपुत्रं विधमिष्यामि सहोदरयुतं युधि

ब्राह्ममैन्द्रं रौद्रं वायव्यं वारुणं तथायदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगेतान्यहं विधमिष्यामि निहनिष्यामि राक्षसान्

भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्

मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरादेवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्

सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि जाम्बवन्तं समरे कम्पयेदरिवाहिनी

सर्वराक्षससंघानां राक्षसा ये पूर्वकाःअलमेको विनाशाय वीरो वायुसुतः कपिः१०

पनसस्योरुवेगेन नीलस्य महात्मनःमन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः११

सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषुमैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा१२

अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौपितामहवरोत्सेकात्परमं दर्पमास्थितौ१३

अश्विनोर्माननार्थं हि सर्वलोकपितामहःसर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा१४

वरोत्सेकेन मत्तौ प्रमथ्य महतीं चमूम्सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ१५

एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः१६

अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाःसमीपं गन्तुमस्माभी राघवस्य महात्मनः१७

दृष्टा देवी चानीता इति तत्र निवेदनम्अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः१८

हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमेतुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः१९

तेष्वेवं हतवीरेषु राक्षसेषु हनूमताकिमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्२०

तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमःउवाच परमप्रीतो वाक्यमर्थवदर्थवित्२१

तावदेषा मतिरक्षमा नोयथा भवान्पश्यति राजपुत्रयथा तु रामस्य मतिर्निविष्टातथा भवान्पश्यतु कार्यसिद्धिम्२२

इति श्रीरामायणे सुन्दरकाण्डे अष्टपञ्चाशः सर्गः५८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved