॥ ॐ श्री गणपतये नमः ॥

५७ सर्गः

एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजःभूयः समुपचक्राम वचनं वक्तुमुत्तरम्

सफलो राघवोद्योगः सुग्रीवस्य संभ्रमःशीलमासाद्य सीताया मम प्लवनं महत्

आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाःतपसा धारयेल्लोकान्क्रुद्धा वा निर्दहेदपि

सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपःयस्य तां स्पृशतो गात्रं तपसा विनाशितम्

तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सतीजनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता

अशोकवनिकामध्ये रावणस्य दुरात्मनःअधस्ताच्छिंशपावृक्षे साध्वी करुणमास्थिता

राक्षसीभिः परिवृता शोकसंतापकर्शितामेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा

अचिन्तयन्ती वैदेही रावणं बलदर्पितम्पतिव्रता सुश्रोणी अवष्टब्धा जानकी

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभाअनन्यचित्ता रामे पौलोमीव पुरंदरे

तदेकवासःसंवीता रजोध्वस्ता तथैव शोकसंतापदीनाङ्गी सीता भर्तृहिते रता१०

सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुःराक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने११

एकवेणीधरा दीना भर्तृचिन्तापरायणाअधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे१२

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चयाकथंचिन्मृगशावाक्षी विश्वासमुपपादिता१३

ततः संभाषिता चैव सर्वमर्थं दर्शितारामसुग्रीवसख्यं श्रुत्वा प्रीतिमुपागता१४

नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा१५

यन्न हन्ति दशग्रीवं महात्मा दशाननःनिमित्तमात्रं रामस्तु वधे तस्य भविष्यति१६

एवमास्ते महाभागा सीता शोकपरायणायदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम्१७

इति श्रीरामायणे सुन्दरकाण्डे सप्तपञ्चाशः सर्गः५७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved