॥ ॐ श्री गणपतये नमः ॥

५५ सर्गः

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम्

पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम्ऐरावतमहाद्वीपं स्वातीहंसविलोडितम्

वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत्भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम्

ग्रसमान इवाकाशं ताराधिपमिवालिखन्हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्

मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान्हनूमान्मेघजालानि विकर्षन्निव गच्छति

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि हरितारुणवर्णानि महाभ्राणि चकाशिरे

प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनःप्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते

नदन्नादेन महता मेघस्वनमहास्वनःआजगाम महातेजाः पुनर्मध्येन सागरम्

पर्वतेन्द्रं सुनाभं समुपस्पृश्य वीर्यवान्ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः

किंचिदनुसंप्राप्तः समालोक्य महागिरिम्महेन्द्रमेघसंकाशं ननाद हरिपुंगवः१०

निशम्य नदतो नादं वानरास्ते समन्ततःबभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः११

जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसःउपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत्१२

सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्१३

तस्या बाहूरुवेगं निनादं महात्मनःनिशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः१४

ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः१५

ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताःवासांसीव प्रकाशानि समाविध्यन्त वानराः१६

तमभ्रघनसंकाशमापतन्तं महाकपिम्दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा१७

ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिःनिपपात महेन्द्रस्य शिखरे पादपाकुले१८

ततस्ते प्रीतमनसः सर्वे वानरपुंगवाःहनूमन्तं महात्मानं परिवार्योपतस्थिरे१९

परिवार्य ते सर्वे परां प्रीतिमुपागताःप्रहृष्टवदनाः सर्वे तमरोगमुपागतम्२०

उपायनानि चादाय मूलानि फलानि प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम्२१

विनेदुर्मुदिताः केचिच्चक्रुः किल किलां तथाहृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः२२

हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदाकुमारमङ्गदं चैव सोऽवन्दत महाकपिः२३

ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितःदृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत्२४

निषसाद हस्तेन गृहीत्वा वालिनः सुतम्रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा२५

हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान्अशोकवनिकासंस्था दृष्टा सा जनकात्मजा२६

रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिताएकवेणीधरा बाला रामदर्शनलालसाउपवासपरिश्रान्ता मलिना जटिला कृशा२७

ततो दृष्टेति वचनं महार्थममृतोपमम्निशम्य मारुतेः सर्वे मुदिता वानरा भवन्२८

क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाःचक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे२९

केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराःअञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः३०

अपरे तु हनूमन्तं वानरा वारणोपमम्आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः३१

उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत्सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम्३२

सत्त्वे वीर्ये ते कश्चित्समो वानरविद्यतेयदवप्लुत्य विस्तीर्णं सागरं पुनरागतः३३

दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनीदिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम्३४

ततोऽङ्गदं हनूमन्तं जाम्बवन्तं वानराःपरिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः३५

श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाःदर्शनं चापि लङ्कायाः सीताया रावणस्य तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः३६

तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतःउपास्यमानो विबुधैर्दिवि देवपतिर्यथा३७

हनूमता कीर्तिमता यशस्विनातथाङ्गदेनाङ्गदबद्धबाहुनामुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत्३८

इति श्रीरामायणे सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः५५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved