॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथःवर्धमानसमुत्साहः कार्यशेषमचिन्तयत्

किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम्यदेषां रक्षसां भूयः संतापजननं भवेत्

वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताःबलैकदेशः क्षपितः शेषं दुर्गविनाशनम्

दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम्अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः

यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनःअस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः

ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदःभवनाग्रेषु लङ्काया विचचार महाकपिः

मुमोच हनुमानग्निं कालानलशिखोपमम्

श्वसनेन संयोगादतिवेगो महाबलःकालाग्निरिव जज्वाल प्रावर्धत हुताशनः

प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत्

तानि काञ्चनजालानि मुक्तामणिमयानि भवनान्यवशीर्यन्त रत्नवन्ति महान्ति १०

तानि भग्नविमानानि निपेतुर्वसुधातलेभवनानीव सिद्धानामम्बरात्पुण्यसंक्षये११

वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्श सः१२

नाग्निस्तृप्यति काष्ठानां तृणानां यथा तथाहनूमान्राक्षसेन्द्राणां वधे किंचिन्न तृप्यति१३

हुताशनज्वालसमावृता साहतप्रवीरा परिवृत्तयोधाहनूमातः क्रोधबलाभिभूताबभूव शापोपहतेव लङ्का१४

ससंभ्रमं त्रस्तविषण्णराक्षसांसमुज्ज्वलज्ज्वालहुताशनाङ्किताम्ददर्श लङ्कां हनुमान्महामनाःस्वयम्भुकोपोपहतामिवावनिम्१५

राक्षसांस्तान्सुबहूंश्च हत्वावनं भङ्क्त्वा बहुपादपं तत्विसृज्य रक्षो भवनेषु चाग्निंजगाम रामं मनसा महात्मा१६

लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिःनिर्वापयामास तदा समुद्रे हरिसत्तमः१७

इति श्रीरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः५२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved