॥ ॐ श्री गणपतये नमः ॥

५० सर्गः

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनःआज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः

वधे तस्य समाज्ञप्ते रावणेन दुरात्मनानिवेदितवतो दौत्यं नानुमेने विभीषणः

तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः

निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम्उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः

राजन्धर्मविरुद्धं लोकवृत्तेश्च गर्हितम्तव चासदृशं वीर कपेरस्य प्रमापणम्

असंशयं शत्रुरयं प्रवृद्धःकृतं ह्यनेनाप्रियमप्रमेयम् दूतवध्यां प्रवदन्ति सन्तोदूतस्य दृष्टा बहवो हि दण्डाः

वैरूप्यामङ्गेषु कशाभिघातोमौण्ड्यं तथा लक्ष्मणसंनिपातःएतान्हि दूते प्रवदन्ति दण्डान्वधस्तु दूतस्य नः श्रुतोऽपि

कथं धर्मार्थविनीतबुद्धिःपरावरप्रत्ययनिश्चितार्थःभवद्विधः कोपवशे हि तिष्ठेत्कोपं नियच्छन्ति हि सत्त्ववन्तः

धर्मवादे लोकवृत्ते शास्त्रबुद्धिग्रहणेषु वापिविद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम्

चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम्तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः१०

साधुर्वा यदि वासाधुर्परैरेष समर्पितःब्रुवन्परार्थं परवान्न दूतो वधमर्हति११

अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम्इह यः पुनरागच्छेत्परं पारं महोदधिः१२

तस्मान्नास्य वधे यत्नः कार्यः परपुरंजयभवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति१३

अस्मिन्विनष्टे हि दूतमन्यंपश्यामि यस्तौ नरराजपुत्रौयुद्धाय युद्धप्रियदुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ१४

पराक्रमोत्साहमनस्विनां सुरासुराणामपि दुर्जयेनत्वया मनोनन्दन नैरृतानांयुद्धायतिर्नाशयितुं युक्ता१५

हिताश्च शूराश्च समाहिताश्चकुलेषु जाताश्च महागुणेषुमनस्विनः शस्त्रभृतां वरिष्ठाःकोट्यग्रशस्ते सुभृताश्च योधाः१६

तदेकदेशेन बलस्य तावत्केचित्तवादेशकृतोऽपयान्तुतौ राजपुत्रौ विनिगृह्य मूढौपरेषु ते भावयितुं प्रभावम्१७

इति श्रीरामायणे सुन्दरकाण्डे पञ्चाशः सर्गः५०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved