॥ ॐ श्री गणपतये नमः ॥

४९ सर्गः

तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमःवाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्

अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम्राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्

भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनःधर्मार्थोपहितं वाक्यमिह चामुत्र क्षमम्

राजा दशरथो नाम रथकुञ्जरवाजिमान्पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुःपितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्ययारामो नाम महातेजा धर्म्यं पन्थानमाश्रितः

तस्य भार्या वने नष्टा सीता पतिमनुव्रतावैदेहस्य सुता राज्ञो जनकस्य महात्मनः

मार्गमाणस्तां देवीं राजपुत्रः सहानुजःऋश्यमूकमनुप्राप्तः सुग्रीवेण संगतः

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः१०

सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरःहरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः११

तां हरीणां सहस्राणि शतानि नियुतानि दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे१२

वैनतेय समाः केचित्केचित्तत्रानिलोपमाःअसंगगतयः शीघ्रा हरिवीरा महाबलाः१३

अहं तु हनुमान्नाम मारुतस्यौरसः सुतःसीतायास्तु कृते तूर्णं शतयोजनमायतम्समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः१४

तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहःपरदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि१५

हि धर्मविरुद्धेषु बह्वपायेषु कर्मसुमूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः१६

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि१७

चापि त्रिषु लोकेषु राजन्विद्येत कश्चनराघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्१८

तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि मन्यस्व नरदेवाय जानकी प्रतिदीयताम्१९

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः२०

लक्षितेयं मया सीता तथा शोकपरायणागृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्२१

नेयं जरयितुं शक्या सासुरैरमरैरपिविषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा२२

तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः नाशयितुं न्याय्य आत्मप्राणपरिग्रहः२३

अवध्यतां तपोभिर्यां भवान्समनुपश्यतिआत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्२४

सुग्रीवो हि देवोऽयं नासुरो मानुषः राक्षसो गन्धर्वो यक्षो पन्नगः२५

मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरःतस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि२६

तु धर्मोपसंहारमधर्मफलसंहितम्तदेव फलमन्वेति धर्मश्चाधर्मनाशनः२७

प्राप्तं धर्मफलं तावद्भवता नात्र संशयःफलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे२८

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथारामसुग्रीवसख्यं बुध्यस्व हितमात्मनः२९

कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः३०

रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौउत्सादनममित्राणां सीता यैस्तु प्रधर्षिता३१

अपकुर्वन्हि रामस्य साक्षादपि पुरंदरः सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः३२

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशेकालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्३३

तदलं कालपाशेन सीता विग्रहरूपिणास्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम्३४

सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम्दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम्३५

सौष्ठवोपेतमदीनवादिनःकपेर्निशम्याप्रतिमोऽप्रियं वचःदशाननः कोपविवृत्तलोचनःसमादिशत्तस्य वधं महाकपेः३६

इति श्रीरामायणे सुन्दरकाण्डे एकोनपञ्चाशः सर्गः४९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved