॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः

ततस्तु रक्षोऽधिपतिर्महात्माहनूमताक्षे निहते कुमारेमनः समाधाय तदेन्द्रकल्पंसमादिदेशेन्द्रजितं रोषात्

त्वमस्त्रविच्छस्त्रभृतां वरिष्ठःसुरासुराणामपि शोकदातासुरेषु सेन्द्रेषु दृष्टकर्मापितामहाराधनसंचितास्त्रः

तवास्त्रबलमासाद्य नासुरा मरुद्गणाः कश्चित्त्रिषु लोकेषु संयुगे गतश्रमः

भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितःदेशकालविभागज्ञस्त्वमेव मतिसत्तमः

तेऽस्त्यशक्यं समरेषु कर्मणा तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै वेद यस्तेऽस्त्रबलं बलं ते

ममानुरूपं तपसो बलं तेपराक्रमश्चास्त्रबलं संयुगे त्वां समासाद्य रणावमर्देमनः श्रमं गच्छति निश्चितार्थम्

निहता इंकराः सर्वे जम्बुमाली राक्षसःअमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः

सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन

इदं हि दृष्ट्वा मतिमन्महद्बलंकपेः प्रभावं पराक्रमं त्वमात्मनश्चापि समीक्ष्य सारंकुरुष्व वेगं स्वबलानुरूपम्

बलावमर्दस्त्वयि संनिकृष्टेयथा गते शाम्यति शान्तशत्रौतथा समीक्ष्यात्मबलं परं समारभस्वास्त्रविदां वरिष्ठ१०

खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्इयं राजधर्माणां क्षत्रस्य मतिर्मता११

नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदमअवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे१२

ततः पितुस्तद्वचनं निशम्यप्रदक्षिणं दक्षसुतप्रभावःचकार भर्तारमदीनसत्त्वोरणाय वीरः प्रतिपन्नबुद्धिः१३

ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितःयुद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत१४

श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतःनिर्जगाम महातेजाः समुद्र इव पर्वसु१५

पक्षि राजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैःरथं समायुक्तमसंगवेगंसमारुरोहेन्द्रजिदिन्द्रकल्पः१६

रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरःरथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत्१७

तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्१८

सुमहच्चापमादाय शितशल्यांश्च सायकान्हनूमन्तमभिप्रेत्य जगाम रणपण्डितः१९

तस्मिंस्ततः संयति जातहर्षेरणाय निर्गच्छति बाणपाणौदिशश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बहुधा विनेदुः२०

समागतास्तत्र तु नागयक्षामहर्षयश्चक्रचराश्च सिद्धाःनभः समावृत्य पक्षिसंघाविनेदुरुच्चैः परमप्रहृष्टाः२१

आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिःविननाद महानादं व्यवर्धत वेगवान्२२

इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकःधनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्२३

ततः समेतावतितीक्ष्णवेगौमहाबलौ तौ रणनिर्विशङ्कौकपिश्च रक्षोऽधिपतेश्च पुत्रःसुरासुरेन्द्राविव बद्धवैरौ२४

तस्य वीरस्य महारथस्याधनुष्मतः संयति संमतस्यशरप्रवेगं व्यहनत्प्रवृद्धश्चचार मार्गे पितुरप्रमेयः२५

ततः शरानायततीक्ष्णशल्यान्सुपत्रिणः काञ्चनचित्रपुङ्खान्मुमोच वीरः परवीरहन्तासुसंततान्वज्रनिपातवेगान्२६

तस्य तत्स्यन्दननिःस्वनं मृदङ्गभेरीपटहस्वनं विकृष्यमाणस्य कार्मुकस्यनिशम्य घोषं पुनरुत्पपात२७

शराणामन्तरेष्वाशु व्यवर्तत महाकपिःहरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसंग्रहम्२८

शराणामग्रतस्तस्य पुनः समभिवर्ततप्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः२९

तावुभौ वेगसंपन्नौ रणकर्मविशारदौसर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्३०

हनूमतो वेद राक्षसोऽन्तरं मारुतिस्तस्य महात्मनोऽन्तरम्परस्परं निर्विषहौ बभूवतुःसमेत्य तौ देवसमानविक्रमौ३१

ततस्तु लक्ष्ये विहन्यमानेशरेषु मोघेषु संपतत्सुजगाम चिन्तां महतीं महात्मासमाधिसंयोगसमाहितात्मा३२

ततो मतिं राक्षसराजसूनुश्चकार तस्मिन्हरिवीरमुख्येअवध्यतां तस्य कपेः समीक्ष्यकथं निगच्छेदिति निग्रहार्थम्३३

ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरःसंदधे सुमहातेजास्तं हरिप्रवरं प्रति३४

अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित्३५

तेन बद्धस्ततोऽस्त्रेण राक्षसेन वानरःअभवन्निर्विचेष्टश्च पपात महीतले३६

ततोऽथ बुद्ध्वा तदास्त्रबन्धंप्रभोः प्रभावाद्विगताल्पवेगःपितामहानुग्रहमात्मनश्चविचिन्तयामास हरिप्रवीरः३७

ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम्हनूमांश्चिन्तयामास वरदानं पितामहात्३८

मेऽस्त्रबन्धस्य शक्तिरस्तिविमोक्षणे लोकगुरोः प्रभावात्इत्येवमेवंविहितोऽस्त्रबन्धोमयात्मयोनेरनुवर्तितव्यः३९

वीर्यमस्त्रस्य कपिर्विचार्यपितामहानुग्रहमात्मनश्चविमोक्षशक्तिं परिचिन्तयित्वापितामहाज्ञामनुवर्तते स्म४०

अस्त्रेणापि हि बद्धस्य भयं मम जायतेपितामहमहेन्द्राभ्यां रक्षितस्यानिलेन ४१

ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे४२

निश्चितार्थः परवीरहन्तासमीक्ष्य करी विनिवृत्तचेष्टःपरैः प्रसह्याभिगतैर्निगृह्यननाद तैस्तैः परिभर्त्स्यमानः४३

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम्बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः४४

रोचयामास परैश्च बन्धनंप्रसह्य वीरैरभिनिग्रहं कौतूहलान्मां यदि राक्षसेन्द्रोद्रष्टुं व्यवस्येदिति निश्चितार्थः४५

बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्अस्त्रबन्धः चान्यं हि बन्धमनुवर्तते४६

अथेन्द्रजित्तं द्रुमचीरबन्धंविचार्य वीरः कपिसत्तमं तम्विमुक्तमस्त्रेण जगाम चिन्तामन्येन बद्धो ह्यनुवर्ततेऽस्त्रम्४७

अहो महत्कर्म कृतं निरर्थकं राक्षसैर्मन्त्रगतिर्विमृष्टापुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिताः स्म सर्वे४८

अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यतेकृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः४९

हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिःसमीपं राक्षसेन्द्रस्य प्राकृष्यत वानरः५०

अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैःव्यदर्शयत्तत्र महाबलं तंहरिप्रवीरं सगणाय राज्ञे५१

तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्५२

कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयःइति राक्षसवीराणां तत्र संजज्ञिरे कथाः५३

हन्यतां दह्यतां वापि भक्ष्यतामिति चापरेराक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्५४

अतीत्य मार्गं सहसा महात्मा तत्र रक्षोऽधिपपादमूलेददर्श राज्ञः परिचारवृद्धान्गृहं महारत्नविभूषितं ५५

ददर्श महातेजा रावणः कपिसत्तमम्रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः५६

राक्षसाधिपतिं चापि ददर्श कपिसत्तमःतेजोबलसमायुक्तं तपन्तमिव भास्करम्५७

रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्यअथोपविष्टान्कुलशीलवृद्धान्समादिशत्तं प्रति मन्त्रमुख्यान्५८

यथाक्रमं तैः कपिश्च पृष्टःकार्यार्थमर्थस्य मूलमादौनिवेदयामास हरीश्वरस्यदूतः सकाशादहमागतोऽस्मि५९

इति श्रीरामायणे सुन्दरकाण्डे षट्चत्वारिंशः सर्गः४६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved