॥ ॐ श्री गणपतये नमः ॥

४५ सर्गः

सेनापतीन्पञ्च तु प्रमापितान्हनूमता सानुचरान्सवाहनान्समीक्ष्य राजा समरोद्धतोन्मुखंकुमारमक्षं प्रसमैक्षताक्षतम्

तस्य दृष्ट्यर्पणसंप्रचोदितःप्रतापवान्काञ्चनचित्रकार्मुकःसमुत्पपाताथ सदस्युदीरितोद्विजातिमुख्यैर्हविषेव पावकः

ततो महद्बालदिवाकरप्रभंप्रतप्तजाम्बूनदजालसंततम्रथां समास्थाय ययौ वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः

ततस्तपःसंग्रहसंचयार्जितंप्रतप्तजाम्बूनदजालशोभितम्पताकिनं रत्नविभूषितध्वजंमनोजवाष्टाश्ववरैः सुयोजितम्

सुरासुराधृष्यमसंगचारिणंरविप्रभं व्योमचरं समाहितम्सतूणमष्टासिनिबद्धबन्धुरंयथाक्रमावेशितशक्तितोमरम्

विराजमानं प्रतिपूर्णवस्तुनासहेमदाम्ना शशिसूर्यवर्वसादिवाकराभं रथमास्थितस्ततः निर्जगामामरतुल्यविक्रमः

पूरयन्खं महीं साचलांतुरंगमतङ्गमहारथस्वनैःबलैः समेतैः हि तोरणस्थितंसमर्थमासीनमुपागमत्कपिम्

तं समासाद्य हरिं हरीक्षणोयुगान्तकालाग्निमिव प्रजाक्षयेअवस्थितं विस्मितजातसंभ्रमःसमैक्षताक्षो बहुमानचक्षुषा

तस्य वेगं कपेर्महात्मनःपराक्रमं चारिषु पार्थिवात्मजःविचारयन्खं बलं महाबलोहिमक्षये सूर्य इवाभिवर्धते

जातमन्युः प्रसमीक्ष्य विक्रमंस्थिरः स्थितः संयति दुर्निवारणम्समाहितात्मा हनुमन्तमाहवेप्रचोदयामास शरैस्त्रिभिः शितैः१०

ततः कपिं तं प्रसमीक्ष्य गर्वितंजितश्रमं शत्रुपराजयोर्जितम्अवैक्षताक्षः समुदीर्णमानसःसबाणपाणिः प्रगृहीतकार्मुकः११

हेमनिष्काङ्गदचारुकुण्डलःसमाससादाशु पराक्रमः कपिम्तयोर्बभूवाप्रतिमः समागमःसुरासुराणामपि संभ्रमप्रदः१२

ररास भूमिर्न तताप भानुमान्ववौ वायुः प्रचचाल चाचलःकपेः कुमारस्य वीक्ष्य संयुगंननाद द्यौरुदधिश्च चुक्षुभे१३

ततः वीरः सुमुखान्पतत्रिणःसुवर्णपुङ्खान्सविषानिवोरगान्समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत्१४

तैः शरैर्मूर्ध्नि समं निपातितैःक्षरन्नसृग्दिग्धविवृत्तलोचनःनवोदितादित्यनिभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः१५

ततः पिङ्गाधिपमन्त्रिसत्तमःसमीक्ष्य तं राजवरात्मजं रणेउदग्रचित्रायुधचित्रकार्मुकंजहर्ष चापूर्यत चाहवोन्मुखः१६

मन्दराग्रस्थ इवांशुमालीविवृद्धकोपो बलवीर्यसंयुतःकुमारमक्षं सबलं सवाहनंददाह नेत्राग्निमरीचिभिस्तदा१७

ततः बाणासनशक्रकार्मुकःशरप्रवर्षो युधि राक्षसाम्बुदःशरान्मुमोचाशु हरीश्वराचलेबलाहको वृष्टिमिवाचलोत्तमे१८

ततः कपिस्तं रणचण्डविक्रमंविवृद्धतेजोबलवीर्यसायकम्कुमारमक्षं प्रसमीक्ष्य संयुगेननाद हर्षाद्घनतुल्यविक्रमः१९

बालभावाद्युधि वीर्यदर्पितःप्रवृद्धमन्युः क्षतजोपमेक्षणःसमाससादाप्रतिमं रणे कपिंगजो महाकूपमिवावृतं तृणैः२०

तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिःस्वनःसमुत्पपाताशु नभः मारुतिर्भुजोरुविक्षेपण घोरदर्शनः२१

समुत्पतन्तं समभिद्रवद्बली राक्षसानां प्रवरः प्रतापवान्रथी रथश्रेष्ठतमः किरञ्शरैःपयोधरः शैलमिवाश्मवृष्टिभिः२२

ताञ्शरांस्तस्य विमोक्षयन्कपिश्चचार वीरः पथि वायुसेवितेशरान्तरे मारुतवद्विनिष्पतन्मनोजवः संयति चण्डविक्रमः२३

तमात्तबाणासनमाहवोन्मुखंखमास्तृणन्तं विविधैः शरोत्तमैःअवैक्षताक्षं बहुमानचक्षुषाजगाम चिन्तां मारुतात्मजः२४

ततः शरैर्भिन्नभुजान्तरः कपिःकुमारवर्येण महात्मना नदन्महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम्२५

अबालवद्बालदिवाकरप्रभःकरोत्ययं कर्म महन्महाबलः चास्य सर्वाहवकर्मशोभिनःप्रमापणे मे मतिरत्र जायते२६

अयं महात्मा महांश्च वीर्यतःसमाहितश्चातिसहश्च संयुगेअसंशयं कर्मगुणोदयादयंसनागयक्षैर्मुनिभिश्च पूजितः२७

पराक्रमोत्साहविवृद्धमानसःसमीक्षते मां प्रमुखागतः स्थितःपराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रकारिणः२८

खल्वयं नाभिभवेदुपेक्षितःपराक्रमो ह्यस्य रणे विवर्धतेप्रमापणं त्वेव ममास्य रोचते वर्धमानोऽग्निरुपेक्षितुं क्षमः२९

इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं विधाय वीर्यवान्चकार वेगं तु महाबलस्तदामतिं चक्रेऽस्य वधे महाकपिः३०

तस्य तानष्टहयान्महाजवान्समाहितान्भारसहान्विवर्तनेजघान वीरः पथि वायुसेवितेतलप्रहालैः पवनात्मजः कपिः३१

ततस्तलेनाभिहतो महारथः तस्य पिङ्गाधिपमन्त्रिनिर्जितः भग्ननीडः परिमुक्तकूबरःपपात भूमौ हतवाजिरम्बरात्३२

तं परित्यज्य महारथो रथंसकार्मुकः खड्गधरः खमुत्पतत्तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम्३३

ततः कपिस्तं विचरन्तमम्बरेपतत्रिराजानिलसिद्धसेवितेसमेत्य तं मारुतवेगविक्रमःक्रमेण जग्राह पादयोर्दृढम्३४

तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरःमुमोच वेगात्पितृतुल्यविक्रमोमहीतले संयति वानरोत्तमः३५

भग्नबाहूरुकटीशिरो धरःक्षरन्नसृन्निर्मथितास्थिलोचनः भिन्नसंधिः प्रविकीर्णबन्धनोहतः क्षितौ वायुसुतेन राक्षसः३६

महाकपिर्भूमितले निपीड्य तंचकार रक्षोऽधिपतेर्महद्भयम्३७

महर्षिभिश्चक्रचरैर्महाव्रतैःसमेत्य भूतैश्च सयक्षपन्नगैःसुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे कपिर्निरीक्षितः३८

निहत्य तं वज्रसुतोपमप्रभंकुमारमक्षं क्षतजोपमेक्षणम्तदेव वीरोऽभिजगाम तोरणंकृतक्षणः काल इव प्रजाक्षये३९

इति श्रीरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः४५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved