॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः

हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मनारावणः संवृताकारश्चकार मतिमुत्तमाम्

विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसंप्रघसं भासकर्णं पञ्चसेनाग्रनायकान्

संदिदेश दशग्रीवो वीरान्नयविशारदान्हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाःसवाजिरथमातङ्गाः कपिः शास्यतामिति

यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्कर्म चापि समाधेयं देशकालविरोधितम्

ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्सर्वथा तन्महद्भूतं महाबलपरिग्रहम्भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्

सनागयक्षगन्धर्वा देवासुरमहर्षयःयुष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः

तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नःतदेव नात्र संदेहः प्रसह्य परिगृह्यताम्

नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमःदृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः

वाली सह सुग्रीवो जाम्बवांश्च महाबलःनीलः सेनापतिश्चैव ये चान्ये द्विविदादयः१०

नैव तेषां गतिर्भीमा तेजो पराक्रमः मतिर्न बलोत्साहो रूपपरिकल्पनम्११

महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः१२

कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाःभवतामग्रतः स्थातुं पर्याप्ता रणाजिरे१३

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणेआत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला१४

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसःसमुत्पेतुर्महावेगा हुताशसमतेजसः१५

रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैःशस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः१६

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्१७

तोरणस्थं महावेगं महासत्त्वं महाबलम्महामतिं महोत्साहं महाकायं महाबलम्१८

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताःतैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः१९

तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराःशिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः२०

तैः पञ्चभिराविद्धः शरैः शिरसि वानरःउत्पपात नदन्व्योम्नि दिशो दश विनादयन्२१

ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकःकिरञ्शरशतैर्नैकैरभिपेदे महाबलः२२

कपिर्वारयामास तं व्योम्नि शरवर्षिणम्वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः२३

अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजःचकार निनदं भूयो व्यवर्धत वेगवान्२४

दूरं सहसोत्पत्य दुर्धरस्य रथे हरिःनिपपात महावेगो विद्युद्राशिर्गिराविव२५

ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम्विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः२६

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुविसंजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ२७

ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरेमुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः२८

तयोर्वेगवतोर्वेगं विनिहत्य महाबलःनिपपात पुनर्भूमौ सुपर्णसमविक्रमः२९

सालवृक्षमासाद्य समुत्पाट्य वानरःतावुभौ राक्षसौ वीरौ जघान पवनात्मजः३०

ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विनाअभिपेदे महावेगः प्रसह्य प्रघसो हरिम्३१

भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्एकतः कपिशार्दूलं यशस्विनमवस्थितौ३२

पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत्भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्३३

ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहःअभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः३४

समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः३५

ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसुबलं तदवशेषं तु नाशयामास वानरः३६

अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् कपिर्नाशयामास सहस्राक्ष इवासुरान्३७

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैःहतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः३८

ततः कपिस्तान्ध्वजिनीपतीन्रणेनिहत्य वीरान्सबलान्सवाहनान्तदेव वीरः परिगृह्य तोरणंकृतक्षणः काल इव प्रजाक्षये३९

इति श्रीरामायणे सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः४४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved