॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः

ततः किंकरान्हत्वा हनूमान्ध्यानमास्थितःवनं भग्नं मया चैत्यप्रासादो विनाशितःतस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्

इति संचिन्त्य हनुमान्मनसा दर्शयन्बलम्चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः

संप्रधृष्य दुर्धर्षश्चैत्यप्रासादमुन्नतम्हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत्

भूत्वा तु महाकायो हनूमान्मारुतात्मजःधृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्

तस्यास्फोटितशब्देन महता श्रोत्रघातिनापेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत्

जयत्यतिबलो रामो लक्ष्मणश्च महाबलःराजा जयति सुग्रीवो राघवेणाभिपालितः

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणःहनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः

रावणसहस्रं मे युद्धे प्रतिबलं भवेत्शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः

अर्दयित्वा पुरीं लङ्कामभिवाद्य मैथिलीम्समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्

एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुंगवःननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम्१०

तेन शब्देन महता चैत्यपालाः शतं ययुःगृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान्विसृजन्तो महाक्षया मारुतिं पर्यवारयन्११

आवर्त इव गङ्गायास्तोयस्य विपुलो महान्परिक्षिप्य हरिश्रेष्ठं बभौ रक्षसां गणः१२

ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः१३

प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजःततस्तं भ्रामयामास शतधारं महाबलः१४

राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्१५

मादृशानां सहस्राणि विसृष्टानि महात्मनाम्बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्१६

शतैः शतसहस्रैश्च कोटीभिरयुतैरपिआगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः१७

नेयमस्ति पुरी लङ्का यूयं रावणःयस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना१८

इति श्रीरामायणे सुन्दरकाण्डे एकचत्वारिंशः सर्गः४१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved