ततः स किंकरान्हत्वा हनूमान्ध्यानमास्थितः।वनं भग्नं मया चैत्यप्रासादो न विनाशितः।तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्॥ १
इति संचिन्त्य हनुमान्मनसा दर्शयन्बलम्।चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्।आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः॥ २
संप्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम्।हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत्॥ ३
स भूत्वा तु महाकायो हनूमान्मारुतात्मजः।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्॥ ४
तस्यास्फोटितशब्देन महता श्रोत्रघातिना।पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत्॥ ५
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।राजा जयति सुग्रीवो राघवेणाभिपालितः॥ ६
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ ७
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥ ८
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ ९
एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुंगवः।ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम्॥ १०
तेन शब्देन महता चैत्यपालाः शतं ययुः।गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान्।विसृजन्तो महाक्षया मारुतिं पर्यवारयन्॥ ११
आवर्त इव गङ्गायास्तोयस्य विपुलो महान्।परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः॥ १२
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः॥ १३
प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्।उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः।ततस्तं भ्रामयामास शतधारं महाबलः॥ १४
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्।अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्॥ १५
मादृशानां सहस्राणि विसृष्टानि महात्मनाम्।बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्॥ १६
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि।आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः॥ १७
नेयमस्ति पुरी लङ्का न यूयं न च रावणः।यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना॥ १८
इति श्रीरामायणे सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१