॥ ॐ श्री गणपतये नमः ॥

४० सर्गः

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणःरक्षसां निमित्तानि क्रूराणि प्रतिपेदिरे

ततो गतायां निद्रायां राक्षस्यो विकृताननाःतद्वनं ददृशुर्भग्नं तं वीरं महाकपिम्

ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलःचकार सुमहद्रूपं राक्षसीनां भयावहम्

ततस्तं गिरिसंकाशमतिकायं महाबलम्राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्

कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतःकथं त्वया सहानेन संवादः कृत इत्युत

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्संवादमसितापाङ्गे त्वया किं कृतवानयम्

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभनारक्षसां कामरूपाणां विज्ञाने मम का गतिः

यूयमेवास्य जानीत योऽयं यद्वा करिष्यतिअहिरेव अहेः पादान्विजानाति संशयः

अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम्वेद्मि राक्षसमेवैनं कामरूपिणमागतम्१०

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्११

रावणस्य समीपे तु राक्षस्यो विकृताननाःविरूपं वानरं भीममाख्यातुमुपचक्रमुः१२

अशोकवनिका मध्ये राजन्भीमवपुः कपिःसीतया कृतसंवादस्तिष्ठत्यमितविक्रमः१३

तं जानकी सीता हरिं हरिणलोचणाअस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति१४

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वाप्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया१५

तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम्नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्१६

तत्र कश्चिदुद्देशो यस्तेन विनाशितःयत्र सा जानकी सीता तेन विनाशितः१७

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यतेअथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता१८

चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिताप्रवृद्धः शिंशपावृक्षः तेनाभिरक्षितः१९

तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसिसीता संभाषिता येन तद्वनं विनाशितम्२०

मनःपरिगृहीतां तां तव रक्षोगणेश्वरकः सीतामभिभाषेत यो स्यात्त्यक्तजीवितः२१

राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरःहुतागिरिव जज्वाल कोपसंवर्तितेक्षणः२२

आत्मनः सदृशाञ्शूरान्किंकरान्नाम राक्षसान्व्यादिदेश महातेजा निग्रहार्थं हनूमतः२३

तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः२४

महोदरा महादंष्ट्रा घोररूपा महाबलाःयुद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः२५

ते कपिं तं समासाद्य तोरणस्थमवस्थितम्अभिपेतुर्महावेगाः पतङ्गा इव पावकम्२६

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैःआजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः२७

हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभःक्षितावाविध्य लाङ्गूलं ननाद महास्वनम्२८

तस्य संनादशब्देन तेऽभवन्भयशङ्किताःददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्२९

स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः३०

तैः परिवृतः शूरैः सर्वतः महाबलःआससादायसं भीमं परिघं तोरणाश्रितम्३१

तं परिघमादाय जघान रजनीचरान्३२

पन्नगमिवादाय स्फुरन्तं विनतासुतःविचचाराम्बरे वीरः परिगृह्य मारुतिः३३

हत्वा राक्षसान्वीरः किंकरान्मारुतात्मजःयुद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः३४

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाःनिहतान्किंकरान्सर्वान्रावणाय न्यवेदयन्३५

राक्षसानां निहतं महाबलंनिशम्य राजा परिवृत्तलोचनःसमादिदेशाप्रतिमं पराक्रमेप्रहस्तपुत्रं समरे सुदुर्जयम्३६

इति श्रीरामायणे सुन्दरकाण्डे चत्वारिंशः सर्गः४०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved