॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनःउवाचात्महितं वाक्यं सीता सुरसुतोपमा

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानरअर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा

यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैःसंस्पृशेयं सकामाहं तथा कुरु दयां मयि

अभिज्ञानं रामस्य दत्तं हरिगणोत्तमक्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम्

मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितःत्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि

वीर्यवान्कथं सीतां हृतां समनुमन्यसेवसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम

एष चूडामणिर्दिव्यो मया सुपरिरक्षितःएतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ

एष निर्यातितः श्रीमान्मया ते वारिसंभवःअतः परं शक्ष्यामि जीवितुं शोकलालसा

असह्यानि दुःखानि वाचश्च हृदयच्छिदःराक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्

धारयिष्यामि मासं तु जीवितं शत्रुसूदनमासादूर्ध्वं जीविष्ये त्वया हीना नृपात्मज१०

घोरो राक्षसराजोऽयं दृष्टिश्च सुखा मयित्वां श्रुत्वा विपद्यन्तं जीवेयमहं क्षणम्११

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः१२

त्वच्छोकविमुखो रामो देवि सत्येन ते शपेरामे शोकाभिभूते तु लक्ष्मणः परितप्यते१३

दृष्टा कथंचिद्भवती कालः परिशोचितुम्इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि१४

तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौत्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः१५

हत्वा तु समरे क्रूरं रावणं सह बान्धवम्राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः१६

यत्तु रामो विजानीयादभिज्ञानमनिन्दितेप्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि१७

साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम्एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति१८

तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमःप्रणम्य शिरसा देवीं गमनायोपचक्रमे१९

तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम्वर्धमानं महावेगमुवाच जनकात्मजाअश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा२०

हनूमन्सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौसुग्रीवं सहामात्यं सर्वान्ब्रूया अनामयम्२१

यथा महाबाहुर्मां तारयति राघवःअस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि२२

इमं तीव्रं मम शोकवेगंरक्षोभिरेभिः परिभर्त्सनं ब्रूयास्तु रामस्य गतः समीपंशिवश्च तेऽध्वास्तु हरिप्रवीर२३

राजपुत्र्या प्रतिवेदितार्थःकपिः कृतार्थः परिहृष्टचेताःतदल्पशेषं प्रसमीक्ष्य कार्यंदिशं ह्युदीचीं मनसा जगाम२४

इति श्रीरामायणे सुन्दरकाण्डे अष्टत्रिंशः सर्गः३८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved