॥ ॐ श्री गणपतये नमः ॥

३७ सर्गः

मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यतिवीरो जनन्या मम राज्ञो दशरथस्य

भूयस्त्वं समुत्साहे चोदितो हरिसत्तमअस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम्

त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमतस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत्

तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमःशिरसावन्द्य वैदेहीं गमनायोपचक्रमे

ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्

कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौसुग्रीवं सहामात्यं वृद्धान्सर्वांश्च वानरान्

यथा महाबाहुर्मां तारयति राघवःअस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि

जीवन्तीं मां यथा रामः संभावयति कीर्तिमान्तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि

नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताःवर्धिष्यते दाशरथेः पौरुषं मदवाप्तये१०

मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवःपराक्रमविधिं वीरो विधिवत्संविधास्यति११

सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजःशिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्१२

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतःयस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति१३

हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वायस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः१४

अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः१५

हि सागरपर्यन्तां महीं शासितुमीहतेत्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि१६

तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्जानकी बहु मेनेऽथ वचनं चेदमब्रवीत्१७

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनःभर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत्१८

यदि वा मन्यसे वीर वसैकाहमरिंदमकस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि१९

मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान्अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्२०

गते हि हरिशार्दूल पुनरागमनाय तुप्राणानामपि संदेहो मम स्यान्नात्र संशयः२१

तवादर्शनजः शोको भूयो मां परितापयेत्दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर२२

अयं वीर संदेहस्तिष्ठतीव ममाग्रतःसुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर२३

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ२४

त्रयाणामेव भूतानां सागरस्येह लङ्घनेशक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा२५

तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमेकिं पश्यसि समाधानं त्वं हि कार्यविदां वरः२६

काममस्य त्वमेवैकः कार्यस्य परिसाधनेपर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः२७

बलैः समग्रैर्यदि मां रावणं जित्य संयुगेविजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम्२८

बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनःमां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्२९

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनःभवेदाहव शूरस्य तथा त्वमुपपादय३०

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत्३१

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरःसुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः३२

वानरसहस्राणां कोटीभिरभिसंवृतःक्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः३३

तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाःमनःसंकल्पसंपाता निदेशे हरयः स्थिताः३४

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः कर्मसु सीदन्ति महत्स्वमिततेजसः३५

असकृत्तैर्महोत्सहैः ससागरधराधराप्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः३६

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसःमत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ३७

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः३८

तदलं परितापेन देवि शोको व्यपैतु तेएकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः३९

मम पृष्ठगतौ तौ चन्द्रसूर्याविवोदितौत्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः४०

तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौआगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः४१

सगणं रावणं हत्वा राघवो रघुनन्दनःत्वामादाय वरारोहे स्वपुरं प्रतियास्यति४२

तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणीनचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम्४३

निहते राक्षसेन्द्रे सपुत्रामात्यबान्धवेत्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी४४

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलिरावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्४५

एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजःगमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्४६

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्लक्ष्मणं धनुष्पाणिं लङ्काद्वारमुपस्थितम्४७

नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान्वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान्४८

शैलाम्बुदनिकाशानां लङ्कामलयसानुषुनर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः४९

तु मर्मणि घोरेण ताडितो मन्मथेषुणा शर्म लभते रामः सिंहार्दित इव द्विपः५०

मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम्शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि५१

रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समःअग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ५२

नास्मिंश्चिरं वत्स्यसि देवि देशेरक्षोगणैरध्युषितोऽतिरौद्रे ते चिरादागमनं प्रियस्यक्षमस्व मत्संगमकालमात्रम्५३

इति श्रीरामायणे सुन्दरकाण्डे सप्तत्रिंशः सर्गः३७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved