॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः

ततः कपिशार्दूलस्तेन वाक्येन हर्षितःसीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः

युक्तरूपं त्वया देवि भाषितं शुभदर्शनेसदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य

स्त्रीत्वं तु समर्थं हि सागरं व्यतिवर्तितुम्मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्

द्वितीयं कारणं यच्च ब्रवीषि विनयान्वितेरामादन्यस्य नार्हामि संस्पर्शमिति जानकि

एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनःका ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतःचेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः

कारणैर्बहुभिर्देवि राम प्रियचिकीर्षयास्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम्

लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेःसामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम्

इच्छामि त्वां समानेतुमद्यैव रघुबन्धुनागुरुस्नेहेन भक्त्या नान्यथा तदुदाहृतम्

यदि नोत्सहसे यातुं मया सार्धमनिन्दितेअभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत्१०

एवमुक्ता हनुमता सीता सुरसुतोपमाउवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्११

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा१२

तापसाश्रमवासिन्याः प्राज्यमूलफलोदकेतस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः१३

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषुविहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम्१४

पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः१५

ततो मांससमायुक्तो वायसः पर्यतुण्डयत्तमहं लोष्टमुद्यम्य वारयामि स्म वायसं१६

दारयन्स मां काकस्तत्रैव परिलीयते चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः१७

उत्कर्षन्त्यां रशनां क्रुद्धायां मयि पक्षिणेस्रंसमाने वसने ततो दृष्टा त्वया ह्यहम्१८

त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदाभक्ष्य गृद्धेन कालेन दारिता त्वामुपागता१९

आसीनस्य ते श्रान्ता पुनरुत्सङ्गमाविशम्क्रुध्यन्ती प्रहृष्टेन त्वयाहं परिसान्त्विता२०

बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जतीलक्षिताहं त्वया नाथ वायसेन प्रकोपिता२१

आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाःकेन ते नागनासोरु विक्षतं वै स्तनान्तरम्कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना२२

वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाःनखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्२३

पुत्रः किल शक्रस्य वायसः पततां वरःधरान्तरचरः शीघ्रं पवनस्य गतौ समः२४

ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणःवायसे कृतवान्क्रूरां मतिं मतिमतां वर२५

दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्२६

चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रतिअनुसृष्टस्तदा कालो जगाम विविधां गतिम्त्राणकाम इमं लोकं सर्वं वै विचचार २७

पित्रा परित्यक्तः सुरैः सर्वैर्महर्षिभिःत्रीँल्लोकान्संपरिक्रम्य त्वामेव शरणं गतः२८

तं त्वं निपतितं भूमौ शरण्यः शरणागतम्वधार्हमपि काकुत्स्थ कृपया पर्यपालयः शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः२९

परिद्यूनं विषण्णं त्वमायान्तमुक्तवान्मोघं कर्तुं शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्३०

ततस्तस्याक्षि काकस्य हिनस्ति स्म दक्षिणम्३१

ते तदा नमस्कृत्वा राज्ञे दशरथाय त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम्३२

मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम्कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते३३

कुरुष्व महोत्साहं कृपां मयि नरर्षभआनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः३४

जानामि त्वां महावीर्यं महोत्साहं महाबलम्अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम्भर्तारं ससमुद्राया धरण्या वासवोपमम्३५

एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपिकिमर्थमस्त्रं रक्षःसु योजयसि राघव३६

नागा नापि गन्धर्वा नासुरा मरुद्गणाःरामस्य समरे वेगं शक्ताः प्रति समाधितुम्३७

तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमःकिमर्थं शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्३८

भ्रातुरादेशमादाय लक्ष्मणो वा परंतपःकस्य हेतोर्न मां वीरः परित्राति महाबलः३९

यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौसुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः४०

ममैव दुष्कृतं किंचिन्महदस्ति संशयःसमर्थावपि तौ यन्मां नावेक्षेते परंतपौ४१

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनीतं ममार्थे सुखं पृच्छ शिरसा चाभिवादय४२

स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाःऐश्वर्यं विशालायां पृथिव्यामपि दुर्लभम्४३

पितरं मातरं चैव संमान्याभिप्रसाद्य अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाःआनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्४४

अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वनेसिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः४५

पितृवद्वर्तते रामे मातृवन्मां समाचरन्ह्रियमाणां तदा वीरो तु मां वेद लक्ष्मणः४६

वृद्धोपसेवी लक्ष्मीवाञ्शक्तो बहुभाषिताराजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे४७

मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणःनियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्४८

यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् ममार्थाय कुशलं वक्तव्यो वचनान्मममृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः४९

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनःजीवितं धारयिष्यामि मासं दशरथात्मजऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते५०

रावणेनोपरुद्धां मां निकृत्या पापकर्मणात्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्५१

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्प्रदेयो राघवायेति सीता हनुमते ददौ५२

प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्अङ्गुल्या योजयामास ह्यस्या प्राभवद्भुजः५३

मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः५४

हर्षेण महता युक्तः सीतादर्शनजेन सःहृदयेन गतो रामं शरीरेण तु विष्ठितः५५

मणिवरमुपगृह्य तं महार्हंजनकनृपात्मजया धृतं प्रभावात्गिरिवरपवनावधूतमुक्तःसुखितमनाः प्रतिसंक्रमं प्रपेदे५६

इति श्रीरामायणे सुन्दरकाण्डे षट्त्रिंशः सर्गः३६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved