॥ ॐ श्री गणपतये नमः ॥

३५ सर्गः

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभाननाहनूमन्तमुवाचेदं धर्मार्थसहितं वचः

अमृतं विषसंसृष्टं त्वया वानरभाषितम्यच्च नान्यमना रामो यच्च शोकपरायणः

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणेरज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तमसौमित्रिं मां रामं व्यसनैः पश्य मोहितान्

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यतिप्लवमानः परिश्रान्तो हतनौः सागरे यथा

राक्षसानां क्षयं कृत्वा सूदयित्वा रावणम्लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः

वाच्यः संत्वरस्वेति यावदेव पूर्यतेअयं संवत्सरः कालस्तावद्धि मम जीवितम्

वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगमरावणेन नृशंसेन समयो यः कृतो मम

विभीषणेन भ्रात्रा मम निर्यातनं प्रतिअनुनीतः प्रयत्नेन तत्कुरुते मतिम्

मम प्रतिप्रदानं हि रावणस्य रोचतेरावणं मार्गते संख्ये मृत्युः कालवशं गतम्१०

ज्येष्ठा कन्यानला नम विभीषणसुता कपेतया ममैतदाख्यातं मात्रा प्रहितया स्वयम्११

अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुंगवःधृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः१२

रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् तस्यापि दुष्टात्मा शृणोति वचनं हितम्१३

आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिःअन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः१४

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञताविक्रमश्च प्रभावश्च सन्ति वानरराघवे१५

चतुर्दशसहस्राणि राक्षसानां जघान यःजनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्१६

शक्यस्तुलयितुं व्यसनैः पुरुषर्षभःअहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा१७

शरजालांशुमाञ्शूरः कपे रामदिवाकरःशत्रुरक्षोमयं तोयमुपशोषं नयिष्यति१८

इति संजल्पमानां तां रामार्थे शोककर्शिताम्अश्रुसंपूर्णवदनामुवाच हनुमान्कपिः१९

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवःचमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम्२०

अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात्अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते२१

त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम्शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्२२

अहं प्रस्रवणस्थाय राघवायाद्य मैथिलिप्रापयिष्यामि शक्राय हव्यं हुतमिवानलः२३

द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा२४

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्पुरंदरमिवासीनं नागराजस्य मूर्धनि२५

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभनेयोगमन्विच्छ रामेण शशाङ्केनेव रोहिणी२६

कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चलामत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम्२७

हि मे संप्रयातस्य त्वामितो नयतोऽङ्गनेअनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः२८

यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं२९

मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत्३०

हनूमन्दूरमध्वनं कथं मां वोढुमिच्छसितदेव खलु ते मन्ये कपित्वं हरियूथप३१

कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसिसकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ३२

सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजःचिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम्३३

मे जानाति सत्त्वं वा प्रभावं वासितेक्षणातस्मात्पश्यतु वैदेही यद्रूपं मम कामतः३४

इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमःदर्शयामास वैदेह्याः स्वरूपमरिमर्दनः३५

तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभःततो वर्धितुमारेभे सीताप्रत्ययकारणात्३६

मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभःअग्रतो व्यवतस्थे सीताया वानरर्षभः३७

हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलःवज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्३८

सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे३९

तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षयाविशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्४०

तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजापद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्४१

तव सत्त्वं बलं चैव विजानामि महाकपेवायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम्४२

प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हतिउदधेरप्रमेयस्य पारं वानरपुंगव४३

जानामि गमने शक्तिं नयने चापि ते ममअवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः४४

अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सहवायुवेगसवेगस्य वेगो मां मोहयेत्तव४५

अहमाकाशमासक्ता उपर्युपरि सागरम्प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः४६

पतिता सागरे चाहं तिमिनक्रझषाकुलेभयेयमाशु विवशा यादसामन्नमुत्तमम्४७

शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशनकलत्रवति संदेहस्त्वय्यपि स्यादसंशयम्४८

ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाःअनुगच्छेयुरादिष्टा रावणेन दुरात्मना४९

तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिःभवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्५०

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधःकथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्५१

युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिःप्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम५२

अथ रक्षांसि भीमानि महान्ति बलवन्ति कथंचित्साम्पराये त्वां जयेयुः कपिसत्तम५३

अथ वा युध्यमानस्य पतेयं विमुखस्य तेपतितां गृहीत्वा मां नयेयुः पापराक्षसाः५४

मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वाअव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ५५

अहं वापि विपद्येयं रक्षोभिरभितर्जितात्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु५६

कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान्राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः५७

अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम्यत्र ते नाभिजानीयुर्हरयो नापि राघवः५८

आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकःत्वया हि सह रामस्य महानागमने गुणः५९

मयि जीवितमायत्तं राघवस्य महात्मनःभ्रातॄणां महाबाहो तव राजकुलस्य ६०

तौ निराशौ मदर्थे तु शोकसंतापकर्शितौसह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम्६१

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानरनाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम६२

यदहं गात्रसंस्पर्शं रावणस्य गता बलात्अनीशा किं करिष्यामि विनाथा विवशा सती६३

यदि रामो दशग्रीवमिह हत्वा सराक्षसंमामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्६४

श्रुता हि दृष्टाश्च मया पराक्रमामहात्मनस्तस्य रणावमर्दिनः देवगन्धर्वभुजंगराक्षसाभवन्ति रामेण समा हि संयुगे६५

समीक्ष्य तं संयति चित्रकार्मुकंमहाबलं वासवतुल्यविक्रमम्सलक्ष्मणं को विषहेत राघवंहुताशनं दीप्तमिवानिलेरितम्६६

सलक्ष्मणं राघवमाजिमर्दनंदिशागजं मत्तमिव व्यवस्थितम्सहेत को वानरमुख्य संयुगेयुगान्तसूर्यप्रतिमं शरार्चिषम्६७

मे हरिश्रेष्ठ सलक्ष्मणं पतिंसयूथपं क्षिप्रमिहोपपादयचिराय रामं प्रति शोककर्शितांकुरुष्व मां वानरमुख्य हर्षिताम्६८

इति श्रीरामायणे सुन्दरकाण्डे पञ्चत्रिंशः सर्गः३५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved