सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना।हनूमन्तमुवाचेदं धर्मार्थसहितं वचः॥ १
अमृतं विषसंसृष्टं त्वया वानरभाषितम्।यच्च नान्यमना रामो यच्च शोकपरायणः॥ २
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे।रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति॥ ३
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम।सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान्॥ ४
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति।प्लवमानः परिश्रान्तो हतनौः सागरे यथा॥ ५
राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम्।लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः॥ ६
स वाच्यः संत्वरस्वेति यावदेव न पूर्यते।अयं संवत्सरः कालस्तावद्धि मम जीवितम्॥ ७
वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम।रावणेन नृशंसेन समयो यः कृतो मम॥ ८
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति।अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्॥ ९
मम प्रतिप्रदानं हि रावणस्य न रोचते।रावणं मार्गते संख्ये मृत्युः कालवशं गतम्॥ १०
ज्येष्ठा कन्यानला नम विभीषणसुता कपे।तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्॥ ११
अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुंगवः।धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः॥ १२
रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत्।न च तस्यापि दुष्टात्मा शृणोति वचनं हितम्॥ १३
आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः।अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः॥ १४
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता।विक्रमश्च प्रभावश्च सन्ति वानरराघवे॥ १५
चतुर्दशसहस्राणि राक्षसानां जघान यः।जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्॥ १६
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः।अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा॥ १७
शरजालांशुमाञ्शूरः कपे रामदिवाकरः।शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति॥ १८
इति संजल्पमानां तां रामार्थे शोककर्शिताम्।अश्रुसंपूर्णवदनामुवाच हनुमान्कपिः॥ १९
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः।चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम्॥ २०
अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात्।अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते॥ २१
त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम्।शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्॥ २२
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि।प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः॥ २३
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्।व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा॥ २४
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्।पुरंदरमिवासीनं नागराजस्य मूर्धनि॥ २५
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने।योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी॥ २६
कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला।मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम्॥ २७
न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने।अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः॥ २८
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्।यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं॥ २९
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्।हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत्॥ ३०
हनूमन्दूरमध्वनं कथं मां वोढुमिच्छसि।तदेव खलु ते मन्ये कपित्वं हरियूथप॥ ३१
कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि।सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ॥ ३२
सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः।चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम्॥ ३३
न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा।तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः॥ ३४
इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः।दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः॥ ३५
स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः।ततो वर्धितुमारेभे सीताप्रत्ययकारणात्॥ ३६
मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः।अग्रतो व्यवतस्थे च सीताया वानरर्षभः॥ ३७
हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः।वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्॥ ३८
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्।लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे॥ ३९
तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया।विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्॥ ४०
तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा।पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्॥ ४१
तव सत्त्वं बलं चैव विजानामि महाकपे।वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम्॥ ४२
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति।उदधेरप्रमेयस्य पारं वानरपुंगव॥ ४३
जानामि गमने शक्तिं नयने चापि ते मम।अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः॥ ४४
अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह।वायुवेगसवेगस्य वेगो मां मोहयेत्तव॥ ४५
अहमाकाशमासक्ता उपर्युपरि सागरम्।प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः॥ ४६
पतिता सागरे चाहं तिमिनक्रझषाकुले।भयेयमाशु विवशा यादसामन्नमुत्तमम्॥ ४७
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन।कलत्रवति संदेहस्त्वय्यपि स्यादसंशयम्॥ ४८
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः।अनुगच्छेयुरादिष्टा रावणेन दुरात्मना॥ ४९
तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः।भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्॥ ५०
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः।कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्॥ ५१
युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः।प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम॥ ५२
अथ रक्षांसि भीमानि महान्ति बलवन्ति च।कथंचित्साम्पराये त्वां जयेयुः कपिसत्तम॥ ५३
अथ वा युध्यमानस्य पतेयं विमुखस्य ते।पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः॥ ५४
मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा।अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ॥ ५५
अहं वापि विपद्येयं रक्षोभिरभितर्जिता।त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु॥ ५६
कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान्।राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः॥ ५७
अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम्।यत्र ते नाभिजानीयुर्हरयो नापि राघवः॥ ५८
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः।त्वया हि सह रामस्य महानागमने गुणः॥ ५९
मयि जीवितमायत्तं राघवस्य महात्मनः।भ्रातॄणां च महाबाहो तव राजकुलस्य च॥ ६०
तौ निराशौ मदर्थे तु शोकसंतापकर्शितौ।सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम्॥ ६१
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर।नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम॥ ६२
यदहं गात्रसंस्पर्शं रावणस्य गता बलात्।अनीशा किं करिष्यामि विनाथा विवशा सती॥ ६३
यदि रामो दशग्रीवमिह हत्वा सराक्षसं।मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्॥ ६४
श्रुता हि दृष्टाश्च मया पराक्रमामहात्मनस्तस्य रणावमर्दिनः।न देवगन्धर्वभुजंगराक्षसाभवन्ति रामेण समा हि संयुगे॥ ६५
समीक्ष्य तं संयति चित्रकार्मुकंमहाबलं वासवतुल्यविक्रमम्।सलक्ष्मणं को विषहेत राघवंहुताशनं दीप्तमिवानिलेरितम्॥ ६६
सलक्ष्मणं राघवमाजिमर्दनंदिशागजं मत्तमिव व्यवस्थितम्।सहेत को वानरमुख्य संयुगेयुगान्तसूर्यप्रतिमं शरार्चिषम्॥ ६७
स मे हरिश्रेष्ठ सलक्ष्मणं पतिंसयूथपं क्षिप्रमिहोपपादय।चिराय रामं प्रति शोककर्शितांकुरुष्व मां वानरमुख्य हर्षिताम्॥ ६८
इति श्रीरामायणे सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५