॥ ॐ श्री गणपतये नमः ॥

३३ सर्गः

तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात्उवाच वचनं सान्त्वमिदं मधुरया गिरा

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्वानराणां नराणां कथमासीत्समागमः

यानि रामस्य लिङ्गानि लक्ष्मणस्य वानरतानि भूयः समाचक्ष्व मां शोकः समाविशेत्

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्कथमूरू कथं बाहू लक्ष्मणस्य शंस मे

एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजःततो रामं यथातत्त्वमाख्यातुमुपचक्रमे

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसिभर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य

यानि रामस्य चिह्नानि लक्ष्मणस्य यानि वैलक्षितानि विशालाक्षि वदतः शृणु तानि मे

रामः कमलपत्राक्षः सर्वभूतमनोहरःरूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे

तेजसादित्यसंकाशः क्षमया पृथिवीसमःबृहस्पतिसमो बुद्ध्या यशसा वासवोपमः

रक्षिता जीवलोकस्य स्वजनस्य रक्षितारक्षिता स्वस्य वृत्तस्य धर्मस्य परंतपः१०

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षितामर्यादानां लोकस्य कर्ता कारयिता सः११

अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितःसाधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्१२

राजविद्याविनीतश्च ब्राह्मणानामुपासिताश्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः१३

यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितःधनुर्वेदे वेदे वेदाङ्गेषु निष्ठितः१४

विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननःगूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः१५

दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः१६

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतःत्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान्१७

चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमःचतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः१८

महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः१९

सत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतःदेशकालविभागज्ञः सर्वलोकप्रियंवदः२०

भ्राता तस्य द्वैमात्रः सौमित्रिरपराजितःअनुरागेण रूपेण गुणैश्चैव तथाविधः२१

त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम्ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्२२

ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुलेभ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम्२३

वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्२४

ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ२५

तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभःअभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः२६

ततः शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितःतयोः समीपं मामेव प्रेषयामास सत्वरः२७

तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभूरूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः२८

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौपृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ२९

निवेदितौ तत्त्वेन सुग्रीवाय महात्मनेतयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत३०

तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौपरस्परकृताश्वासौ कथया पूर्ववृत्तया३१

तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजःस्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा३२

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणःलक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्३३

श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचःतदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्३४

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणयायान्याभरणजालानि पातितानि महीतले३५

तानि सर्वाणि रामाय आनीय हरियूथपाःसंहृष्टा दर्शयामासुर्गतिं तु विदुस्तव३६

तानि रामाय दत्तानि मयैवोपहृतानि स्वनवन्त्यवकीर्णन्ति तस्मिन्विहतचेतसि३७

तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततःतेन देवप्रकाशेन देवेन परिदेवितम्३८

पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनःप्रादीपयन्दाशरथेस्तानि शोकहुताशनम्३९

शयितं चिरं तेन दुःखार्तेन महात्मनामयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः४०

तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुःराघवः सहसौमित्रिः सुग्रीवे न्यवेदयत्४१

तवादर्शनादार्ये राघवः परितप्यतेमहता ज्वलता नित्यमग्निनेवाग्निपर्वतः४२

त्वत्कृते तमनिद्रा शोकश्चिन्ता राघवम्तापयन्ति महात्मानमग्न्यगारमिवाग्नयः४३

तवादर्शनशोकेन राघवः प्रविचाल्यतेमहता भूमिकम्पेन महानिव शिलोच्चयः४४

कानानानि सुरम्याणि नदीप्रस्रवणानि चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे४५

त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवःसमित्रबान्धवं हत्वा रावणं जनकात्मजे४६

सहितौ रामसुग्रीवावुभावकुरुतां तदासमयं वालिनं हन्तुं तव चान्वेषणं तथा४७

ततो निहत्य तरसा रामो वालिनमाहवेसर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम्४८

रामसुग्रीवयोरैक्यं देव्येवं समजायतहनूमन्तं मां विद्धि तयोर्दूतमिहागतम्४९

स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन्त्वदर्थं प्रेषयामास दिशो दश महाबलान्५०

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसःअद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्५१

अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलःप्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः५२

तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमेभृशं शोकपरीतनामहोरात्रगणा गताः५३

ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः५४

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः५५

भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदःतव नाशं वैदेहि वालिनश्च तथा वधम्प्रायोपवेशमस्माकं मरणं जटायुषः५६

तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम्कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान्५७

गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट्श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्५८

यवीयान्केन मे भ्राता हतः क्व विनाशितःएतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः५९

अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम्रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्६०

जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजःत्वामाह वरारोहे वसन्तीं रावणालये६१

तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम्अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम्त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः६२

अथाहं हरिसैन्यस्य सागरं दृश्य सीदतःव्यवधूय भयं तीव्रं योजनानां शतं प्लुतः६३

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुलारावणश्च मया दृष्टस्त्वं शोकनिपीडिता६४

एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दितेअभिभाषस्व मां देवि दूतो दाशरथेरहम्६५

त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम्६६

कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरःगुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः६७

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतःअहमेकस्तु संप्राप्तः सुग्रीववचनादिह६८

मयेयमसहायेन चरता कामरूपिणादक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा६९

दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्अपनेष्यामि संतापं तवाभिगमशंसनात्७०

दिष्ट्या हि मम व्यर्थं देवि सागरलङ्घनम्प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः७१

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यतेसमित्रबान्धवं हत्वा रावणं राक्षसाधिपम्७२

कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिःततो गच्छति गोकर्णं पर्वतं केसरी हरिः७३

देवर्षिभिर्दृष्टः पिता मम महाकपिःतीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्७४

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलिहनूमानिति विख्यातो लोके स्वेनैव कर्मणाविश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः७५

एवं विश्वासिता सीता हेतुभिः शोककर्शिताउपपन्नैरभिज्ञानैर्दूतं तमवगच्छति७६

अतुलं गता हर्षं प्रहर्षेण तु जानकीनेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्७७

चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम्अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा७८

अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्७९

हतेऽसुरे संयति शम्बसादनेकपिप्रवीरेण महर्षिचोदनात्ततोऽस्मि वायुप्रभवो हि मैथिलिप्रभावतस्तत्प्रतिमश्च वानरः८०

इति श्रीरामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः३३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved