॥ ॐ श्री गणपतये नमः ॥

३२ सर्गः

तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपःदुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत्

अहं रामस्य संदेशाद्देवि दूतस्तवागतःवैदेहि कुशली रामस्त्वां कौशलमब्रवीत्

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः त्वां दाशरथी रामो देवि कौशलमब्रवीत्

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियःकृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम्

सा तयोः कुशलं देवी निशम्य नरसिंहयोःप्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत्

कल्याणी बत गथेयं लौकिकी प्रतिभाति मेएहि जीवन्तमानदो नरं वर्षशतादपि

तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुतापरस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः

तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपःसीतायाः शोकदीनायाः समीपमुपचक्रमे

यथा यथा समीपं हनूमानुपसर्पतितथा तथा रावणं सा तं सीता परिशङ्कते

अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मेरूपान्तरमुपागम्य एवायं हि रावणः१०

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शितातस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्११

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत१२

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभाननाअब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा१३

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्उत्पादयसि मे भूयः संतापं तन्न शोभनम्१४

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्जनस्थाने मया दृष्टस्त्वं एवासि रावणः१५

उपवासकृशां दीनां कामरूप निशाचरसंतापयसि मां भूयः संतापं तन्न शोभनम्१६

यदि रामस्य दूतस्त्वमागतो भद्रमस्तु तेपृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे१७

गुणान्रामस्य कथय प्रियस्य मम वानरचित्तं हरसि मे सौम्य नदीकूलं यथा रयः१८

अहो स्वप्नस्य सुखता याहमेवं चिराहृताप्रेषितं नाम पश्यामि राघवेण वनौकसं१९

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी२०

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम२१

किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम्उन्मादजो विकारो वा स्यादियं मृगतृष्णिका२२

अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणःसंबुध्ये चाहमात्मानमिमं चापि वनौकसं२३

इत्येवं बहुधा सीता संप्रधार्य बलाबलम्रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्२४

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा प्रतिव्याजहाराथ वानरं जनकात्मजा२५

सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजःश्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्२६

आदित्य इव तेजस्वी लोककान्तः शशी यथाराजा सर्वस्य लोकस्य देवो वैश्रवणो यथा२७

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाःसत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा२८

रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान्स्थानक्रोधप्रहर्ता श्रेष्ठो लोके महारथःबाहुच्छायामवष्टब्धो यस्य लोको महात्मनः२९

अपकृष्याश्रमपदान्मृगरूपेण राघवम्शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्३०

नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान्रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः३१

तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतःत्वद्वियोगेन दुःखार्तः त्वां कौशलमब्रवीत्३२

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनःअभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत्३३

रामस्य सखा देवि सुग्रीवो नाम वानरःराजा वानरमुख्यानां त्वां कौशलमब्रवीत्३४

नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणःदिष्ट्या जीवसि वैदेहि राक्षसी वशमागता३५

नचिराद्द्रक्ष्यसे रामं लक्ष्मणं महारथम्मध्ये वानरकोटीनां सुग्रीवं चामितौजसं३६

अहं सुग्रीवसचिवो हनूमान्नाम वानरःप्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्३७

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनःत्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्३८

नाहमस्मि तथा देवि यथा मामवगच्छसिविशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम३९

इति श्रीरामायणे सुन्दरकाण्डे द्वात्रिंशत्तमः सर्गः३२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved