॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः

तामब्रवीन्महातेजा हनूमान्मारुतात्मजःशिरस्यञ्जलिमाधाय सीतां मधुरया गिरा

का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनीद्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्

सुराणामसुराणां नागगन्धर्वरक्षसाम्यक्षाणां किंनराणां का त्वं भवसि शोभने

का त्वं भवसि रुद्राणां मरुतां वा वराननेवसूनां वा वरारोहे देवता प्रतिभासि मे

किं नु चन्द्रमसा हीना पतिता विबुधालयात्रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता

कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणावसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती

को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमेअस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि

व्यञ्जनानि हि ते यानि लक्षणानि लक्षयेमहिषी भूमिपालस्य राजकन्यासि मे मता

रावणेन जनस्थानाद्बलादपहृता यदिसीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः१०

सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिताउवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्११

दुहिता जनकस्याहं वैदेहस्य महात्मनःसीता नाम नाम्नाहं भार्या रामस्य धीमतः१२

समा द्वादश तत्राहं राघवस्य निवेशनेभुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी१३

ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम्अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे१४

तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचनेकैकेयी नाम भर्तारं देवी वचनमब्रवीत्१५

पिबेयं खादेयं प्रत्यहं मम भोजनम्एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते१६

यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तमतच्चेन्न वितथं कार्यं वनं गच्छतु राघवः१७

राजा सत्यवाग्देव्या वरदानमनुस्मरन्मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्१८

ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितःज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत१९

पितुर्वचनं श्रीमानभिषेकात्परं प्रियम्मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्२०

दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किंचिदप्रियम्अपि जीवितहेतोर्हि रामः सत्यपराक्रमः२१

विहायोत्तरीयाणि महार्हाणि महायशाःविसृज्य मनसा राज्यं जनन्यै मां समादिशत्२२

साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते२३

प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनःपूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः२४

ते वयं भर्तुरादेशं बहु मान्यदृढव्रताःप्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम्२५

वसतो दण्डकारण्ये तस्याहममितौजसःरक्षसापहृता भार्या रावणेन दुरात्मना२६

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतःऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्२७

इति श्रीरामायणे सुन्दरकाण्डे एकत्रिंशत्तमः सर्गः३१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved