॥ ॐ श्री गणपतये नमः ॥

३० सर्गः

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसासा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्

सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी

सा तं समीक्ष्यैव भृशं विसंज्ञागतासुकल्पेव बभूव सीताचिरेण संज्ञां प्रतिलभ्य चैवविचिन्तयामास विशालनेत्रा

स्वप्नो मयायं विकृतोऽद्य दृष्टःशाखामृगः शास्त्रगणैर्निषिद्धःस्वस्त्यस्तु रामाय सलक्ष्मणायतथा पितुर्मे जनकस्य राज्ञः

स्वप्नोऽपि नायं हि मेऽस्ति निद्राशोकेन दुःखेन पीडितायाःसुखं हि मे नास्ति यतोऽस्मि हीनातेनेन्दुपूर्णप्रतिमाननेन

अहं हि तस्याद्य मनो भवेनसंपीडिता तद्गतसर्वभावाविचिन्तयन्ती सततं तमेवतथैव पश्यामि तथा शृणोमि

मनोरथः स्यादिति चिन्तयामितथापि बुद्ध्या वितर्कयामिकिं कारणं तस्य हि नास्ति रूपंसुव्यक्तरूपश्च वदत्ययं माम्

नमोऽस्तु वाचस्पतये सवज्रिणेस्वयम्भुवे चैव हुताशनायअनेन चोक्तं यदिदं ममाग्रतोवनौकसा तच्च तथास्तु नान्यथा

इति श्रीरामायणे सुन्दरकाण्डे त्रिंशत्तमः सर्गः३०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved