॥ ॐ श्री गणपतये नमः ॥

२९ सर्गः

एवं बहुविधां चिन्तां चिन्तयित्व महाकपिःसंश्रवे मधुरं वाक्यं वैदेह्या व्याजहार

राजा दशरथो नाम रथकुञ्जरवाजिनाम्पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाःचक्रवर्तिकुले जातः पुरंदरसमो बले

अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमःमुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभःपृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननःरामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्

रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षितारक्षिता जीवलोकस्य धर्मस्य परंतपः

तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुःसभार्यः सह भ्रात्रा वीरः प्रव्रजितो वनम्

तेन तत्र महारण्ये मृगयां परिधावताजनस्थानवधं श्रुत्वा हतौ खरदूषणौततस्त्वमर्षापहृता जानकी रावणेन तु

यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम्अश्रौषं राघवस्याहं सेयमासादिता मया

विररामैवमुक्त्वासौ वाचं वानरपुंगवःजानकी चापि तच्छ्रुत्वा विस्मयं परमं गता१०

ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत११

सा तिर्यगूर्ध्वं तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्य बुद्धिम्ददर्श पिङ्गाधिपतेरमात्यंवातात्मजं सूर्यमिवोदयस्थम्१२

इति श्रीरामायणे सुन्दरकाण्डे एकोनत्रिंशत्तमः सर्गः२९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved