॥ ॐ श्री गणपतये नमः ॥

२८ सर्गः

हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतःसीतायास्त्रिजटायाश्च राक्षसीनां तर्जनम्

अवेक्षमाणस्तां देवीं देवतामिव नन्दनेततो बहुविधां चिन्तां चिन्तयामास वानरः

यां कपीनां सहस्राणि सुबहून्ययुतानि दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया

चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षितागूढेन चरता तावदवेक्षितमिदं मया

राक्षसानां विशेषश्च पुरी चेयमवेक्षिताराक्षसाधिपतेरस्य प्रभावो रावणस्य

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतःसमाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्अदृष्टदुःखां दुःखस्य ह्यन्तमधिगच्छतीम्

यदि ह्यहमिमां देवीं शोकोपहतचेतनाम्अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्

गते हि मयि तत्रेयं राजपुत्री यशस्विनीपरित्राणमविन्दन्ती जानकी जीवितं त्यजेत्

मया महाबाहुः पूर्णचन्द्रनिभाननःसमाश्वासयितुं न्याय्यः सीतादर्शनलालसः१०

निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम्कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम्११

अनेन रात्रिशेषेण यदि नाश्वास्यते मयासर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्१२

रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचःकिमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम्१३

सीतासंदेशरहितं मामितस्त्वरया गतम्निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा१४

यदि चेद्योजयिष्यामि भर्तारं रामकारणात्व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति१५

अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितःशनैराश्वासयिष्यामि संतापबहुलामिमाम्१६

अहं ह्यतितनुश्चैव वनरश्च विशेषतःवाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्१७

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्रावणं मन्यमाना मां सीता भीता भविष्यति१८

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता१९

सेयमालोक्य मे रूपं जानकी भाषितं तथारक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति२०

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनीजानमाना विशालाक्षी रावणं कामरूपिणम्२१

सीतया कृते शब्दे सहसा राक्षसीगणःनानाप्रहरणो घोरः समेयादन्तकोपमः२२

ततो मां संपरिक्षिप्य सर्वतो विकृताननाःवधे ग्रहणे चैव कुर्युर्यत्नं यथाबलम्२३

तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः२४

मम रूपं संप्रेक्ष्य वनं विचरतो महत्राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः२५

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपिराक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने२६

ते शूलशरनिस्त्रिंश विविधायुधपाणयःआपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः२७

संक्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम्शक्नुयं तु संप्राप्तुं परं पारं महोदधेः२८

मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणःस्यादियं चागृहीतार्था मम ग्रहणं भवेत्२९

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्३०

उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारितेसागरेण परिक्षिप्ते गुप्ते वसति जानकी३१

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगेनान्यं पश्यामि रामस्य सहायं कार्यसाधने३२

विमृशंश्च पश्यामि यो हते मयि वानरःशतयोजनविस्तीर्णं लङ्घयेत महोदधिम्३३

कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः३४

असत्यानि युद्धानि संशयो मे रोचतेकश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम्३५

एष दोषो महान्हि स्यान्मम सीताभिभाषणेप्राणत्यागश्च वैदेह्या भवेदनभिभाषणे३६

भूताश्चार्था विनश्यन्ति देशकालविरोधिताःविक्लवं दूतमासाद्य तमः सूर्योदये यथा३७

अर्थानर्थान्तरे बुद्धिर्निश्चितापि शोभतेघातयन्ति हि कार्याणि दूताः पण्डितमानिनः३८

विनश्येत्कथं कार्यं वैक्लव्यं कथं भवेत्लङ्घनं समुद्रस्य कथं नु वृथा भवेत्३९

कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत इति संचिन्त्य हनुमांश्चकार मतिमान्मतिम्४०

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन्नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्४१

इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनःशुभानि धर्मयुक्तानि वचनानि समर्पयन्४२

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम्श्रद्धास्यति यथा हीयं तथा सर्वं समादधे४३

इति बहुविधं महानुभावोजगतिपतेः प्रमदामवेक्षमाणःमधुरमवितथं जगाद वाक्यंद्रुमविटपान्तरमास्थितो हनूमान्४४

इति श्रीरामायणे सुन्दरकाण्डे अष्टाविंशतितमः सर्गः२८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved