॥ ॐ श्री गणपतये नमः ॥

२७ सर्गः

तथागतां तां व्यथितामनिन्दितांव्यपेतहर्षां परिदीनमानसाम्शुभां निमित्तानि शुभानि भेजिरेनरं श्रिया जुष्टमिवोपजीविनः

तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम्प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम्

भुजश्च चार्वञ्चितपीनवृत्तःपरार्ध्य कालागुरुचन्दनार्हःअनुत्तमेनाध्युषितः प्रियेणचिरेण वामः समवेपताशु

गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातःप्रस्पन्दमानः पुनरूरुरस्यारामं पुरस्तात्स्थितमाचचक्षे

शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याःवासः स्थितायाः शिखराग्रदन्त्याःकिंचित्परिस्रंसत चारुगात्र्याः

एतैर्निमित्तैरपरैश्च सुभ्रूःसंबोधिता प्रागपि साधुसिद्धैःवातातपक्लान्तमिव प्रनष्टंवर्षेण बीजं प्रतिसंजहर्ष

तस्याः पुनर्बिम्बफलोपमौष्ठंस्वक्षिभ्रुकेशान्तमरालपक्ष्मवक्त्रं बभासे सितशुक्लदंष्ट्रंराहोर्मुखाच्चन्द्र इव प्रमुक्तः

सा वीतशोका व्यपनीततन्द्रीशान्तज्वरा हर्षविबुद्धसत्त्वाअशोभतार्या वदनेन शुक्लेशीतान्शुना रात्रिरिवोदितेन

इति श्रीरामायणे सुन्दरकाण्डे सप्तविंशतितमः सर्गः२७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved