॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः

सा राक्षसेन्द्रस्य वचो निशम्यतद्रावणस्याप्रियमप्रियार्तासीता वितत्रास यथा वनान्तेसिंहाभिपन्ना गजराजकन्या

सा राक्षसी मध्यगता भीरुर्वाग्भिर्भृशं रावणतर्जिता कान्तारमध्ये विजने विसृष्टाबालेव कन्या विललाप सीता

सत्यं बतेदं प्रवदन्ति लोकेनाकालमृत्युर्भवतीति सन्तःयत्राहमेवं परिभर्त्स्यमानाजीवामि किंचित्क्षणमप्यपुण्या

सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मेविदीर्यते यन्न सहस्रधाद्यवज्राहतं शृङ्गमिवाचलस्य

नैवास्ति नूनं मम दोषमत्रवध्याहमस्याप्रियदर्शनस्यभावं चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय

नूनं ममाङ्गान्यचिरादनार्यःशस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रःतस्मिन्ननागच्छति लोकनाथेगर्भस्थजन्तोरिव शल्यकृन्तः

दुःखं बतेदं मम दुःखितायामासौ चिरायाभिगमिष्यतो द्वौबद्धस्य वध्यस्य यथा निशान्तेराजापराधादिव तस्करस्य

हा राम हा लक्ष्मण हा सुमित्रेहा राम मातः सह मे जनन्याएषा विपद्याम्यहमल्पभाग्यामहार्णवे नौरिव मूढ वाता

तरस्विनौ धारयता मृगस्यसत्त्वेन रूपं मनुजेन्द्रपुत्रौनूनं विशस्तौ मम कारणात्तौसिंहर्षभौ द्वाविव वैद्युतेन

नूनं कालो मृगरूपधारीमामल्पभाग्यां लुलुभे तदानीम्यत्रार्यपुत्रं विससर्ज मूढारामानुजं लक्ष्मणपूर्वकं १०

हा राम सत्यव्रत दीर्घवाहोहा पूर्णचन्द्रप्रतिमानवक्त्रहा जीवलोकस्य हितः प्रियश्चवध्यां मां वेत्सि हि राक्षसानाम्११

अनन्यदेवत्वमियं क्षमा भूमौ शय्या नियमश्च धर्मेपतिव्रतात्वं विफलं ममेदंकृतं कृतघ्नेष्विव मानुषाणाम्१२

मोघो हि धर्मश्चरितो ममायंतथैकपत्नीत्वमिदं निरर्थम्या त्वां पश्यामि कृशा विवर्णाहीना त्वया संगमने निराशा१३

पितुर्निर्देशं नियमेन कृत्वावनान्निवृत्तश्चरितव्रतश्चस्त्रीभिस्तु मन्ये विपुलेक्षणाभिःसंरंस्यसे वीतभयः कृतार्थः१४

अहं तु राम त्वयि जातकामाचिरं विनाशाय निबद्धभावामोघं चरित्वाथ तपोव्रतं त्यक्ष्यामि धिग्जीवितमल्पभाग्या१५

सा जीवितं क्षिप्रमहं त्यजेयंविषेण शस्त्रेण शितेन वापिविषस्य दाता तु मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य१६

शोकाभितप्ता बहुधा विचिन्त्यसीताथ वेण्युद्ग्रथनं गृहीत्वाउद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम्१७

इतीव सीता बहुधा विलप्यसर्वात्मना राममनुस्मरन्तीप्रवेपमाना परिशुष्कवक्त्रानगोत्तमं पुष्पितमाससाद१८

उपस्थिता सा मृदुर्सर्वगात्रीशाखां गृहीत्वाथ नगस्य तस्यतस्यास्तु रामं प्रविचिन्तयन्त्यारामानुजं स्वं कुलं शुभाङ्ग्याः१९

शोकानिमित्तानि तदा बहूनिधैर्यार्जितानि प्रवराणि लोकेप्रादुर्निमित्तानि तदा बभूवुःपुरापि सिद्धान्युपलक्षितानि२०

इति श्रीरामायणे सुन्दरकाण्डे षड्विंशतितमः सर्गः२६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved