॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः

प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजाअधोमुखमुखी बाला विलप्तुमुपचक्रमे

उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचतीउपावृत्ता किशोरीव विवेष्टन्ती महीतले

राघवस्याप्रमत्तस्य रक्षसा कामरूपिणारावणेन प्रमथ्याहमानीता क्रोशती बलात्

राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम्चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे

हि मे जीवितेनार्थो नैवार्थैर्न भूषणैःवसन्त्या राक्षसी मध्ये विना रामं महारथम्

धिङ्मामनार्यामसतीं याहं तेन विना कृतामुहूर्तमपि रक्षामि जीवितं पापजीविता

का मे जीविते श्रद्धा सुखे वा तं प्रियं विनाभर्तारं सागरान्ताया वसुधायाः प्रियं वदम्

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता

चरणेनापि सव्येन स्पृशेयं निशाचरम्रावणं किं पुनरहं कामयेयं विगर्हितम्

प्रत्याख्यातं जानाति नात्मानं नात्मनः कुलम्यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति१०

छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपितारावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्११

ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवःसद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्१२

राक्षसानां जनस्थाने सहस्राणि चतुर्दशयेनैकेन निरस्तानि मां किं नाभिपद्यते१३

निरुद्धा रावणेनाहमल्पवीर्येण रक्षसासमर्थः खलु मे भर्ता रावणं हन्तुमाहवे१४

विराधो दण्डकारण्ये येन राक्षसपुंगवःरणे रामेण निहतः मां किं नाभिपद्यते१५

कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा तु राघवबाणानां गतिरोधी विद्यते१६

किं नु तत्कारणं येन रामो दृढपराक्रमःरक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते१७

इहस्थां मां जानीते शङ्के लक्ष्मणपूर्वजःजानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति१८

हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्गृध्रराजोऽपि रणे रावणेन निपातितः१९

कृतं कर्म महत्तेन मां तदाभ्यवपद्यतातिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा२०

यदि मामिह जानीयाद्वर्तमानां राघवःअद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं२१

विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम्रावणस्य नीचस्य कीर्तिं नाम नाशयेत्२२

ततो निहतनथानां राक्षसीनां गृहे गृहेयथाहमेवं रुदती तथा भूयो संशयःअन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः२३

हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवतिचिता धूमाकुलपथा गृध्रमण्डलसंकुलाअचिरेण तु लङ्केयं श्मशानसदृशी भवेत्२४

अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम्दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः२५

यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तुअचिरेणैव कालेन भविष्यति हतप्रभा२६

नूनं लङ्का हते पापे रावणे राक्षसाधिपेशोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा२७

पुष्योत्सवसमृद्धा नष्टभर्त्री सराक्षसाभविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना२८

नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहेश्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्२९

सान्धकारा हतद्योता हतराक्षसपुंगवाभविष्यति पुरी लङ्का निर्दग्धा रामसायकैः३०

यदि नाम शूरो मां रामो रक्तान्तलोचनःजानीयाद्वर्तमानां हि रावणस्य निवेशने३१

अनेन तु नृशंसेन रावणेनाधमेन मेसमयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः३२

अकार्यं ये जानन्ति नैरृताः पापकारिणःअधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम्३३

नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाःध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति३४

साहं कथं करिष्यामि तं विना प्रियदर्शनम्रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता३५

यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिहक्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना३६

नाजानाज्जीवतीं रामः मां लक्ष्मणपूर्वजःजानन्तौ तौ कुर्यातां नोर्व्यां हि मम मार्गणम्३७

नूनं ममैव शोकेन वीरो लक्ष्मणाग्रजःदेवलोकमितो यातस्त्यक्त्वा देहं महीतले३८

धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयःमम पश्यन्ति ये नाथं रामं राजीवलोचनम्३९

अथ वा हि तस्यार्थे धर्मकामस्य धीमतःमया रामस्य राजर्षेर्भार्यया परमात्मनः४०

दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतःनाशयन्ति कृतघ्रास्तु रामो नाशयिष्यति४१

किं नु मे गुणाः केचित्किं वा भाग्य क्षयो हि मेयाहं सीता वरार्हेण हीना रामेण भामिनी४२

श्रेयो मे जीवितान्मर्तुं विहीना या महात्मनारामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्४३

अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौभ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ४४

अथ वा राक्षसेन्द्रेण रावणेन दुरात्मनाछद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ४५

साहमेवंगते काले मर्तुमिच्छामि सर्वथा मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति४६

धन्याः खलु महात्मानो मुनयः सत्यसंमताःजितात्मानो महाभागा येषां स्तः प्रियाप्रिये४७

प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम्ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम्४८

साहं त्यक्ता प्रियेणेह रामेण विदितात्मनाप्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्४९

इति श्रीरामायणे सुन्दरकाण्डे चतुर्विंशतितमः सर्गः२४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved