॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः

ततः सीतामुपागम्य राक्षस्यो विकृताननाःपरुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम्

किं त्वमन्तःपुरे सीते सर्वभूतमनोहरेमहार्हशयनोपेते वासमनुमन्यसे

मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसेप्रत्याहर मनो रामान्न त्वं जातु भविष्यसि

मानुषी मानुषं तं तु राममिच्छसि शोभनेराज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणानेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्

यदिदं लोकविद्विष्टमुदाहरथ संगताःनैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति

मानुषी राक्षसस्य भार्या भवितुमर्हतिकामं खादत मां सर्वा करिष्यामि वो वचःदीनो वा राज्यहीनो वा यो मे भर्ता मे गुरुः

सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताःभर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः

अवलीनः निर्वाक्यो हनुमाञ्शिंशपाद्रुमेसीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः

तामभिक्रम्य संरब्धा वेपमानां समन्ततःभृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान्१०

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्नेयमर्हति भर्तारं रावणं राक्षसाधिपम्११

सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वराननासा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्१२

ततस्तां शिंशपां सीता राक्षसीभिः समावृताअभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता१३

तां कृशां दीनवदनां मलिनाम्बरधारिणीम्भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः१४

ततस्तां विनता नाम राक्षसी भीमदर्शनाअब्रवीत्कुपिताकारा कराला निर्णतोदरी१५

सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितःसर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते१६

परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिःममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि१७

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्विक्रान्तं रूपवन्तं सुरेशमिव वासवम्१८

दक्षिणं त्यागशीलं सर्वस्य प्रियवादिनम्मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय१९

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिताअद्य प्रभृति सर्वेषां लोकानामीश्वरी भवअग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने२०

किं ते रामेण वैदेहि कृपणेन गतायुषा२१

एतदुक्तं मे वाक्यं यदि त्वं करिष्यसिअस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्२२

अन्या तु विकटा नाम लम्बमानपयोधराअब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती२३

बहून्यप्रतिरूपाणि वचनानि सुदुर्मतेअनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि नः कुरुषे वाक्यं हितं कालपुरस्कृतम्२४

आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि२५

रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः२६

कुरुष्व हितवादिन्या वचनं मम मैथिलिअलमश्रुप्रपातेन त्यज शोकमनर्थकम्२७

भज प्रीतिं प्रहर्षं त्यजैतां नित्यदैन्यताम्सीते राक्षसराजेन सह क्रीड यथासुखम्२८

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम्यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि२९

उद्यानानि रम्याणि पर्वतोपवनानि सह राक्षसराजेन चर त्वं मदिरेक्षणे३०

स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरिरावणं भज भर्तारं भर्तारं सर्वरक्षसाम्३१

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलियदि मे व्याहृतं वाक्यं यथावत्करिष्यसि३२

ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शनाभ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्३३

इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम्रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत्३४

यकृत्प्लीहमथोत्पीडं हृदयं सबन्धनम्अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः३५

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्कण्ठमस्या नृशंसायाः पीडयामः किमास्यते३६

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति नात्र कश्चन संदेहः खादतेति वक्ष्यति३७

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान्३८

विभजाम ततः सर्वा विवादो मे रोचतेपेयमानीयतां क्षिप्रं माल्यं विविधं बहु३९

ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्अजामुखा यदुक्तं हि तदेव मम रोचते४०

सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनीमानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम्४१

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमाराक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति४२

इति श्रीरामायणे सुन्दरकाण्डे द्वाविंशतितमः सर्गः२२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved