इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥ १
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते।राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥ २
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः।परं परुषया वाचा वैदेहीमिदमब्रुवन्॥ ३
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः।दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे॥ ४
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्।आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्॥ ५
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः।मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥ ६
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः।नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः॥ ७
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि।मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे॥ ८
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्।विवृत्य नयने कोपान्मार्जारसदृशेक्षणा॥ ९
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि॥ १०
वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः।बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे॥ ११
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः।सर्वासां च महाभागां त्वामुपैष्यति रावणः॥ १२
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्।अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः॥ १३
असकृद्देवता युद्धे नागगन्धर्वदानवाः।निर्जिताः समरे येन स ते पार्श्वमुपागतः॥ १४
तस्य सर्वसमृद्धस्या रावणस्य महात्मनः।किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे॥ १५
यस्य सूर्यो न तपति भीतो यस्य च मारुतः।न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि॥ १६
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्।शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति॥ १७
तस्य नैरृतराजस्य राजराजस्य भामिनि।किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि॥ १८
साधु ते तत्त्वतो देवि कथितं साधु भामिनि।गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि॥ १९
इति श्रीरामायणे सुन्दरकाण्डे एकविंशतितमः सर्गः ॥ २१