॥ ॐ श्री गणपतये नमः ॥

२१ सर्गः

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणःसंदिश्य ततः सर्वा राक्षसीर्निर्जगाम

निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गतेराक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः

ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताःपरं परुषया वाचा वैदेहीमिदमब्रुवन्

पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनःदशग्रीवस्य भार्यात्वं सीते बहु मन्यसे

ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्

प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिःमानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतःनाम्ना विश्रवा नाम प्रजापतिसमप्रभः

तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणःतस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसिमयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे

ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्विवृत्य नयने कोपान्मार्जारसदृशेक्षणा

येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितःतस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि१०

वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनःबलिनो वीर्ययुक्तस्या भार्यात्वं किं लप्स्यसे११

प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलःसर्वासां महाभागां त्वामुपैष्यति रावणः१२

समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः१३

असकृद्देवता युद्धे नागगन्धर्वदानवाःनिर्जिताः समरे येन ते पार्श्वमुपागतः१४

तस्य सर्वसमृद्धस्या रावणस्य महात्मनःकिमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे१५

यस्य सूर्यो तपति भीतो यस्य मारुतः वाति स्मायतापाङ्गे किं त्वं तस्य तिष्ठसि१६

पुष्पवृष्टिं तरवो मुमुचुर्यस्य वै भयात्शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति१७

तस्य नैरृतराजस्य राजराजस्य भामिनिकिं त्वं कुरुषे बुद्धिं भार्यार्थे रावणस्य हि१८

साधु ते तत्त्वतो देवि कथितं साधु भामिनिगृहाण सुस्मिते वाक्यमन्यथा भविष्यसि१९

इति श्रीरामायणे सुन्दरकाण्डे एकविंशतितमः सर्गः२१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved